यजुर्वेद - अध्याय 17/ मन्त्र 80
ऋषिः - सप्तऋषय ऋषयः
देवता - मरुतो देवताः
छन्दः - आर्ष्युष्णिक्
स्वरः - ऋषभः
0
शु॒क्रज्यो॑तिश्च चि॒त्रज्यो॑तिश्च स॒त्यज्योति॑श्च॒ ज्योति॑ष्माँश्च। शु॒क्रश्च॑ऽऋत॒पाश्चात्य॑ꣳहाः॥८०॥
स्वर सहित पद पाठशु॒क्रज्यो॑ति॒रिति॑ शु॒क्रऽज्यो॑तिः। च॒। चि॒त्रज्यो॑ति॒रिति॑ चि॒त्रऽज्यो॑तिः। च॒। स॒त्यज्यो॑ति॒रिति॑ स॒त्यऽज्यो॑तिः। च॒। ज्योति॑ष्मान्। च॒। शु॒क्रः। च॒। ऋ॒त॒पा इत्यृ॑त॒ऽपाः। च॒। अत्य॑ꣳहा॒ इत्यति॑ऽअꣳहाः ॥८० ॥
स्वर रहित मन्त्र
शुक्रज्योतिश्च चित्रज्योतिश्च सत्यज्योतिश्च ज्योतिष्माँश्च । शुक्रश्चऽऋतपाश्चात्यँहाः ॥
स्वर रहित पद पाठ
शुक्रज्योतिरिति शुक्रऽज्योतिः। च। चित्रज्योतिरिति चित्रऽज्योतिः। च। सत्यज्योतिरिति सत्यऽज्योतिः। च। ज्योतिष्मान्। च। शुक्रः। च। ऋतपा इत्यृतऽपाः। च। अत्यꣳहा इत्यतिऽअꣳहाः॥८०॥
विषय - विद्वानों का वर्णन ।
भावार्थ -
( शुक्रज्योतिः च ) शुक्रज्योति, ( चित्रज्योतिः च ) चित्रज्योति, ( सत्यज्योति: च ) सत्यज्योति ( शुक्रः च ) शुक्र, ( ऋतपाः च ) ऋतपा और ( अत्यंहा : ) अत्यंहा ये ७ 'मरुत्' अर्थात् शरीर में ७ प्राणों के समान राष्ट्र में मुख्य अमात्य नियत किये जांय । शत० ९ । ३ । १ ।२६ ॥
अति कान्तिमात् शुद्ध ज्योति, ज्ञानवान् पुरुष 'शुक्रज्योति' है । चित्र अर्थात् अद्भुत ज्योति वाला पुरुष 'चित्रज्योति' है । सत्य निर्णय देने वाला 'सत्यज्योति' और ज्ञानज्योति वाला पुरुष 'ज्योतिष्मान् और शीघ्रकारी या शुद्ध रूप 'शुक्र' है। ( ऋतपाः ) सत्य या कानून ग्रन्थ का पालक `ऋतपा' है। अहस् अर्थात् पापों को अतिक्रमण करनेवाला 'अत्यंहा ' है ।
ये सभी ईश्वर के नाम भी हैं ।
ऋषि | देवता | छन्द | स्वर - मरुतो देवता । आर्ष्युष्णिक् । ऋषभः ॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal