Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 17/ मन्त्र 15
    ऋषिः - लोपामुद्रा ऋषिः देवता - अग्निर्देवता छन्दः - विराडार्षी पङ्क्तिः स्वरः - पञ्चमः
    1

    प्रा॒ण॒दाऽअ॑पान॒दा व्या॑न॒दा व॑र्चो॒दा व॑रिवो॒दाः। अन्याँ॒स्ते॑ऽअ॒स्मत्त॑पन्तु हे॒तयः॑ पाव॒कोऽअ॒स्मभ्य॑ꣳ शि॒वो भ॑व॥१५॥

    स्वर सहित पद पाठ

    प्रा॒ण॒दा इति॑ प्राण॒ऽदाः। अ॒पा॒न॒दा इत्य॑पान॒ऽदाः। व्या॒न॒दा इति॑ व्यान॒ऽदाः। व॒र्चो॒दा इति॑ वर्चः॒ऽदाः। व॒रि॒वो॒दा इति॑ वरिवः॒ऽदाः। अ॒न्यान्। ते॒। अ॒स्मत्। त॒प॒न्तु॒। हे॒तयः॑। पा॒व॒कः। अ॒स्मभ्य॑म्। शि॒वः। भ॒व॒ ॥१५ ॥


    स्वर रहित मन्त्र

    प्राणदाऽअपानदा व्यानदा वर्चादा वरिवोदाः । अन्याँस्तेऽअस्मत्तपन्तु हेतयः पावकोऽअस्मभ्यँ शिवो भव ॥


    स्वर रहित पद पाठ

    प्राणदा इति प्राणऽदाः। अपानदा इत्यपानऽदाः। व्यानदा इति व्यानऽदाः। वर्चोदा इति वर्चःऽदाः। वरिवोदा इति वरिवःऽदाः। अन्यान्। ते। अस्मत्। तपन्तु। हेतयः। पावकः। अस्मभ्यम्। शिवः। भव॥१५॥

    यजुर्वेद - अध्याय » 17; मन्त्र » 15
    Acknowledgment

    भावार्थ -
    हे अग्ने ! राजन् ! जिस प्रकार शरीर में जाठर अग्नि प्राण, अपान, व्यान, वर्चस और जीवन धन को देने वाला होता है उसी प्रकार तू राष्ट्र में ( प्राणदा: ) प्राणों को देने वाला ( अपानदाः ) राष्ट्र में अपान, मल आदि को और हानिकर पदार्थों को दूर करने वाला ( व्यानदाः ) व्यान के समान व्यापक बल रखने वाला ( वर्चोदाः ) वर्चस् या त्याज के समान पराक्रम को स्थिर रखने हारा और ( वरिवोदाः ) प्रजा को धन ऐश्वर्य का देने हारा है । ( अस्मत् अन्यान् ) हमसे अन्य शत्रुओं को तेरे ( हेतय ) शस्त्रास्त्र ( तपन्तु ) पीड़ित करें । राजन् तू ( पावकः ) राष्ट्र को पवित्राचारवान् करने हारा होकर ( अस्मभ्यं शिवः भव ) हमारे लिये शुभ कल्याणकर हो । शत० ९ । २ । १ । १७ ॥

    ऋषि | देवता | छन्द | स्वर - आर्षी पंक्तिः । पञ्चमः ॥

    इस भाष्य को एडिट करें
    Top