Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 19/ मन्त्र 60
    ऋषिः - शङ्ख ऋषिः देवता - पितरो देवताः छन्दः - विराट त्रिष्टुप् स्वरः - धैवतः
    2

    येऽअ॑ग्निष्वा॒त्ता येऽअन॑ग्निष्वात्ता॒ मध्ये॑ दि॒वः स्व॒धया॑ मा॒दय॑न्ते। तेभ्यः॑ स्व॒राडसु॑नीतिमे॒तां य॑थाव॒शं त॒न्वं कल्पयाति॥६०॥

    स्वर सहित पद पाठ

    ये। अ॒ग्नि॒ष्वा॒त्ताः। अ॒ग्नि॒ष्वा॒त्ता इत्य॑ग्निऽस्वा॒त्ताः। ये। अन॑ग्निष्वात्ताः। अन॑ग्निष्वात्ता॒ इत्यन॑ग्निऽस्वात्ताः। मध्ये॑। दि॒वः। स्व॒धया॑। मा॒दय॑न्ते। तेभ्यः॑। स्व॒राडिति॑ स्व॒ऽराट्। असु॑नीति॒मित्यसु॑ऽनीतिम्। ए॒ताम्। य॒था॒व॒शमिति॑ यथाऽव॒शम्। त॒न्व᳖म्। क॒ल्प॒या॒ति॒ ॥६० ॥


    स्वर रहित मन्त्र

    येऽअग्निष्वात्ता येऽअनग्निष्वात्ता मध्ये दिवः स्वधया मादयन्ते । तेभ्यः स्वराडसुनीतिमेताँयथावशन्तन्वङ्कल्पयाति ॥


    स्वर रहित पद पाठ

    ये। अग्निष्वात्ताः। अग्निष्वात्ता इत्यग्निऽस्वात्ताः। ये। अनग्निष्वात्ताः। अनग्निष्वात्ता इत्यनग्निऽस्वात्ताः। मध्ये। दिवः। स्वधया। मादयन्ते। तेभ्यः। स्वराडिति स्वऽराट्। असुनीतिमित्यसुऽनीतिम्। एताम्। यथावशमिति यथाऽवशम्। तन्वम्। कल्पयाति॥६०॥

    यजुर्वेद - अध्याय » 19; मन्त्र » 60
    Acknowledgment

    शब्दार्थ -
    शब्दार्थ - (ये) जे (अग्निष्वात्ताः) अग्निविद्या उत्तमप्रकारे जाणतात आणि (ये) जे (अग्निष्वात्ताः) अग्निहून भिन्न अशा (वायु, जल आदी) विद्यांमधे प्रवीण आहेत अथवा जे ज्ञानी पिता आदी वृद्धजन आहेत, ते (दिवः) ज्ञान-विज्ञानाविषयी शोध (मध्ये) करण्याच्या कामीं (स्वधया) पदार्थांचा उपयोगात आणून (मादयन्ते) आनंदित होतात (वा सुख भोगतात) (तेभ्यः) त्या पितरांकरिता (स्वराट) स्वयं प्रकाशमान परमेश्वर (एताम्‌) त्या विद्वानांच्या (असुनीतिम्‌) प्राणमय (उत्साही व बलवान) (तन्वम्‌) शरीराला (यथावराम्‌) त्यांच्या इच्छेप्रमाणे कार्यप्रवण करण्यासाठी (कल्पयाति) समर्थ व अधिक शक्तिमान करो (परमेश्वराने त्या ज्ञानी व शोधकर्ता वैज्ञानिकांना अधिक बळ द्यावे व दीर्घायु करावे) ॥60॥

    भावार्थ - भावार्थ - मनुष्यांनी परमेश्वराजवळ अशी प्रार्थना करावी की हे परमेश्वरा, जे विद्वान अग्नी आदीच्या पदार्थविद्या (भौतिकशास्त्र) जाणून घेण्याचे यत्न करतात, तसेच जे विद्वान ज्ञानाविषयी तत्पर पदार्थ भोग करून संतुष्ट असतात, त्यांना आपण दीर्घायु करा ॥60॥

    इस भाष्य को एडिट करें
    Top