अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 1/ मन्त्र 13
ऋषिः - अथर्वा
देवता - भूमिः
छन्दः - त्र्यवसाना पञ्चपदा शक्वरी
सूक्तम् - भूमि सूक्त
111
यस्यां॒ वेदिं॑ परिगृ॒ह्णन्ति॒ भूम्यां॒ यस्यां॑ य॒ज्ञं त॒न्वते॑ वि॒श्वक॑र्माणः। यस्यां॑ मी॒यन्ते॒ स्वर॑वः पृथि॒व्यामू॒र्ध्वाः शु॒क्रा आहु॑त्याः पु॒रस्ता॑त्। सा नो॒ भूमि॑र्वर्धय॒द्वर्ध॑माना ॥
स्वर सहित पद पाठयस्या॑म् । वेदि॑म् । प॒रि॒ऽगृ॒ह्णन्ति॑ । भूम्या॑म् । यस्या॑म् । य॒ज्ञम् । त॒न्वते॑ । वि॒श्वऽक॑र्माण: । यस्या॑म् । मी॒यन्ते॑ । स्वर॑व: । पृ॒थि॒व्याम् । ऊ॒र्ध्वा: । शु॒क्रा: । आऽहु॑त्या: । पु॒रस्ता॑त् । सा । न॒: । भूमि॑: । व॒र्ध॒य॒त् । वर्ध॑माना ॥१.१३॥
स्वर रहित मन्त्र
यस्यां वेदिं परिगृह्णन्ति भूम्यां यस्यां यज्ञं तन्वते विश्वकर्माणः। यस्यां मीयन्ते स्वरवः पृथिव्यामूर्ध्वाः शुक्रा आहुत्याः पुरस्तात्। सा नो भूमिर्वर्धयद्वर्धमाना ॥
स्वर रहित पद पाठयस्याम् । वेदिम् । परिऽगृह्णन्ति । भूम्याम् । यस्याम् । यज्ञम् । तन्वते । विश्वऽकर्माण: । यस्याम् । मीयन्ते । स्वरव: । पृथिव्याम् । ऊर्ध्वा: । शुक्रा: । आऽहुत्या: । पुरस्तात् । सा । न: । भूमि: । वर्धयत् । वर्धमाना ॥१.१३॥
भाष्य भाग
हिन्दी (5)
विषय
राज्य की रक्षा का उपदेश।
पदार्थ
(यस्याम् भूम्याम्) जिस भूमि पर (विश्वकर्माणः) विश्वकर्मा [सब कामों में चतुर] लोग (वेदिम्) वेदी [यज्ञस्थान] को (परिगृह्णन्ति) घेर लेते हैं, (यस्याम्) जिस [भूमि] पर (यज्ञम्) यज्ञ [देवपूजा, संगतिकरण और दानव्यवहार] को (तन्वते) फैलाते हैं। (यस्याम् पृथिव्याम्) जिस पृथिवी पर (ऊर्ध्वाः) ऊँचे और (शुक्राः) उजले (स्वरवः) विजयस्तम्भ (आहुत्याः) आहुति [पूर्णाहुति, यज्ञपूर्ति] से (पुरस्तात्) पहिले (मीयन्ते) गाढ़े जाते हैं। (सा) वह (वर्धमाना) बढ़ती हुई (भूमिः) भूमि (नः) हमें (वर्धयत्) बढ़ाती रहे ॥१३॥
भावार्थ
मनुष्यों को उचित है कि कर्मकुशल लोगों के समान अपना कर्त्तव्य पूरा करके संसार में दृढ़ कीर्ति स्थापित करें ॥१३॥
टिप्पणी
१३−(यस्याम्) (वेदिम्) परिष्कृतां यज्ञभूमिम् (परिगृह्णन्ति) परितः सीदन्ति (भूम्याम्) (यस्याम्) (यज्ञम्) देवपूजासंगतिकरणदानव्यवहारम् (तन्वते) विस्तारयन्ति (विश्वकर्माणः) सर्वकर्मकुशलाः (यस्याम्) (मीयन्ते) डुमिञ् प्रक्षेपणे। निक्षिप्यन्ते (पृथिव्याम्) (ऊर्ध्वाः) उन्नताः (शुक्राः) शुक्लाः (आहुत्याः) पूर्णयज्ञादित्यर्थः (पुरस्तात्) अग्रे (सा) (नः) अस्मान् (भूमिः) (वर्धयत्) वर्धयेत् (वर्धमाना) वृद्धिं गच्छन्ती ॥
विषय
यज्ञवेदि
पदार्थ
१. (यस्यां भूम्याम्) = जिस भूमि पर (वेदिं परिगृह्णन्ति) = वेदि का ग्रहण करते हैं और (यस्याम्) = जिस भूमि पर वेदि को बनाकर, (विश्वकर्माण:) = सबके लिए [विश्व] कर्मों को करनेवाले विश्वकर्मा लोग (यज्ञं तन्वते) = यज्ञ का विस्तार करते हैं। २. (यस्यां पृथिव्याम्) = जिस पृथिवी पर (स्वरव:) = [A part of a sacrificial post] यज्ञ का स्तम्भ (ऊवा:) = खूब ऊँचे-ऊँचे और (शुक्रा:) = उज्ज्वल [चमकते हुए] (आहुत्याः पुरस्तात्) = आहुति से पूर्व (मीयन्ते) = मापकर बनाये जाते हैं, (सा) = वह (वर्धमाना) = इन यज्ञों से वृद्धि को प्रास होती हुई (भूमिः भूमि न: वर्धयत्) = हमें बढ़ाये।
भावार्थ
इस पृथिवी पर हम यज्ञवेदियों का निर्माण करके यज्ञों को करनेवाले बनें। यज्ञों से वृष्टि द्वारा [अग्निहोत्रं स्वयं वर्षम्] पृथिवी का वर्धन होता है। यह हमारा वर्धन करती है।
भाषार्थ
(विश्वकर्माणः) विविध प्रकार के कर्मों को करने वाले कारीगर (यस्याम् भूम्याम्) जिस भूमि में (वेदिम्) वेदि[के निर्माण के लिए भूमि] को घेरते है, तथा (यस्याम्) जिस भूमि में (यज्ञम्) यज्ञों का (तन्वते) विस्तार करते हैं। (यस्याम् पृथिव्याम्) जिस पृथिवी में (आहुत्याः पुरस्तात्) आहूति से पहिले, (ऊर्ध्वाः) ऊंचे तथा (शुक्राः) चमकीले (स्वरवः) यूपस्तम्भ (मीयन्ते) गाड़े या निर्मित किये जाते हैं, (सा) वह पृथिवी (वर्धमाना) बढ़ती हुई, वृद्धि को प्राप्त होती हुई (नः वर्धयत्) हम प्रजाजनों को बढ़ाएं, समुन्नत करे।
टिप्पणी
[जिस पृथिवी पर यज्ञ, तथा दिव्यजनों की पूजा अर्थात् मान-सत्कार, उन का सत्संग, तथा उन के प्रति दान, और द्रव्ययज्ञों१ में आहूतियां होती रहती हैं, वहां वृद्धि, समुन्नति तथा प्रजा का स्वास्थ्य बढ़ता रहता है। परिगृह्णन्ति; परिग्रहः= Surrounding, Fencing, enclosing, encircling (आप्टे)]।
विषय
पृथिवी सूक्त।
भावार्थ
(अस्याम्) जिस (भूम्यां) भूमि पर (विश्वकर्माणः) विश्वकर्मा, शिल्पी लोग (वेदिं परिगृह्णन्ति) वेदि बनाते हैं और वे ही विद्वान् शिल्पी लोग (यस्यां) जिस पर (यज्ञं तन्वते) उपकारकारी यज्ञ रचते हैं। और (यस्याम् पृथिव्याम्) जिस पृथ्वी पर (आहुत्याः) आहुति के (पुरस्तात्) पूर्व ही (ऊर्ध्वाः) ऊंचे ऊंचे (शुकाः) शुक्र, तेजोमय, दिप्तिमान् (स्वरवः) स्वहु यज्ञस्तूप रचे जाते हैं (सा भूमिः) वह भूमि (वर्धमाना) स्वयं बढ़ती हुई (नः वर्धयत्) हमें बढ़ावें।
टिप्पणी
(द्वि०) ‘विश्वकर्मण’, (च०) ‘शुक्राहुत्यापुर’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर
अथर्वा ऋषिः। भूमिर्देवता। १ त्रिष्टुप्, २ भुरिक्, ४-६, १० त्र्यवसाना षट्पदा जगत्यः, ७ प्रस्तार पंक्तिः, ८, ११ व्यवसाने षट्पदे विराडष्टी, ९, परानुष्टुप्, १२ त्र्यवसने शक्वर्यौ। ६, १५ पञ्चपदा शक्वरी, १४ महाबृहती, १६, २१ एकावसाने साम्नीत्रिष्टुभौ, १८ त्र्यवसाना षट्पदा त्रिष्टुबनुष्टुब्गर्मातिशक्वरी, १९ पुरोबृहती, २२ त्र्यवसाना षट्पदा विराड् अतिजगती, २३ पञ्चपदा विराड् जगती, २४ पञ्चपदानुष्टुब्गर्भा जगती, २५ सप्तपदा उष्णिग् अनुष्टुब्गर्भा शक्वरी, २६-२८ अनुष्टुभः, ३० विराड् गायत्री ३२ पुरस्ताज्ज्योतिः, ३३, ३५, ३९, ४०, ५०, ५३, ५४,५६, ५९, ६३, अनुष्टुभः, ३४ त्र्यवसासना षट्पदा त्रिष्टुप् बृहतीगर्भातिजगती, ३६ विपरीतपादलक्ष्मा पंक्तिः, ३७ पंचपदा व्यवसाना शक्वरी ३८ त्र्यवसाना षट्पदा जगती, ४१ सप्तपदा ककुम्मती शक्वरी, ४२ स्वराडनुष्टुप्, ४३ विराड् आस्तार पंक्तिः ४४, ४५, ४९ जगत्यः, षट्पदाऽनुष्टुबगर्भा परा शक्वरी ४७ षट्पदा विराड् अनुष्टुब् गर्भापरातिशक्वरी ४८ पुरोऽनुष्टुप्, ५० अनुष्टुप्, ५१ व्यवसाना षट्पदा अनुष्टुब्गर्भा ककुम्मती शक्वरी, ५२ पञ्चपदाऽनुष्टुब्गर्भापरातिजगती, ५३ पुरोबृहती अनुष्टुप् ५७, ५८ पुरस्ताद्बृहत्यौ, ६१ पुरोवार्हता, ६२ पराविराट, १, ३, १३, १७, २०, २९, ३१, ४६, ५५, ६०, त्रिष्टुभः। त्रिषष्टयृचं सूक्तम्॥
मन्त्रार्थ
(यस्यां भूम्यां विश्वकर्माणः-वेदि परिगृह्णन्ति ) जिस पृथिवी पर शिल्पीजन वेदी को परिगृहीत करते हैं-मापकर बनाते हैंरचते हैं (यस्यां यज्ञं तन्वते ) जिस पर यज्ञकर्म कुशल ऋत्विक् यज्ञ का विस्तार करते हैं (यस्यां पृथिव्याम् ऊर्ध्वाः शुक्राः स्वरवः-हृत्याः पुरस्तात्-मीयन्ते) जिस पृधिवी के ऊपर उठे हुए शुभ्र आणि वाले स्तम्भ आहुति डालने से पूर्व निर्मित किये जाते हैं (सा भूमिः-वर्धमाना नः-वर्धयत्) वह भूमि प्रवृद्ध होती हुई हमें वृद्ध करे॥१३॥
विशेष
ऋषिः- अथर्वा (स्थिर ज्ञान वाला ) देवता - भूमिः ( पृथिवी )
इंग्लिश (4)
Subject
The Song of Mother Earth
Meaning
Whereon, on the ground, the disciples of Vishvakarma build the vedi, sit round and perform and extend and direct the yajna of social development, whereon, before the oblations are offered, celebrative posts and pillars, pure, white and powerful, are designed and raised, may that earth, herself rising and developing, raise us to heights of development and excellence.
Translation
On what earth they enclose the sacrificial hearth; on what men of all works extend the sacrifice; on what earth are set up the sacrificial posts, erect, bright, before the oblation let - that earth, increasing, make us increase.
Translation
On which earth, men proficient in all work surround the place prepared and purified for Yajna ceremonies, on which the performances in the form of honoring the wise, associating with the righteous and succoring the needy are per formed, on which earth before the consummation of great Yajnik good works high, white triumphal pillars are built, may that earth thus prospering advance our prosperity.
Translation
Earth on whose surface people prepare the altar for performing the Yajna, in which all enterprising persons perform philanthropic deeds. In whom the stakes of sacrifice, resplendent, are fixed and raised on high before pouring the oblation, where encouraging sermons are delivered, may she, this motherland, prospering, make us prosper.
संस्कृत (1)
सूचना
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः
१३−(यस्याम्) (वेदिम्) परिष्कृतां यज्ञभूमिम् (परिगृह्णन्ति) परितः सीदन्ति (भूम्याम्) (यस्याम्) (यज्ञम्) देवपूजासंगतिकरणदानव्यवहारम् (तन्वते) विस्तारयन्ति (विश्वकर्माणः) सर्वकर्मकुशलाः (यस्याम्) (मीयन्ते) डुमिञ् प्रक्षेपणे। निक्षिप्यन्ते (पृथिव्याम्) (ऊर्ध्वाः) उन्नताः (शुक्राः) शुक्लाः (आहुत्याः) पूर्णयज्ञादित्यर्थः (पुरस्तात्) अग्रे (सा) (नः) अस्मान् (भूमिः) (वर्धयत्) वर्धयेत् (वर्धमाना) वृद्धिं गच्छन्ती ॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal