Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 20
सूक्त - यम, मन्त्रोक्त
देवता - त्रिपदा भुरिक् महाबृहती
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
अ॑पू॒पवा॑न्मां॒सवां॑श्च॒रुरेह सी॑दतु। लो॑क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ येदे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ ॥
स्वर सहित पद पाठअ॒पू॒पऽवा॑न् । मां॒सऽवा॑न् । च॒रु: । आ । इ॒ह । सी॒द॒तु॒ । लो॒क॒ऽकृत॑: । प॒थि॒ऽकृत॑: । य॒जा॒म॒हे॒ । ये । दे॒वाना॑म् । हु॒तऽभा॑गा: । इ॒ह । स्थ ॥४.२०॥
स्वर रहित मन्त्र
अपूपवान्मांसवांश्चरुरेह सीदतु। लोककृतः पथिकृतो यजामहे येदेवानां हुतभागा इह स्थ ॥
स्वर रहित पद पाठअपूपऽवान् । मांसऽवान् । चरु: । आ । इह । सीदतु । लोकऽकृत: । पथिऽकृत: । यजामहे । ये । देवानाम् । हुतऽभागा: । इह । स्थ ॥४.२०॥
अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 20
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २०−(मांसवान्) अ० ९।६(३)९। मनेर्दीर्घश्च। उ० ३।६४। मन ज्ञाने-स प्रत्ययोदीर्घश्च। मांसं माननं वा मानसं वा मनोऽस्मिन्त्सीदतीति वा-निरु० ४।३। मननसाधकेनबुद्धिवर्धकवस्तुना युक्तः। अन्यत् पूर्ववत्-म० १६ ॥
इस भाष्य को एडिट करें