Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 75
सूक्त - यम, मन्त्रोक्त
देवता - आसुरी गायत्री
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
ए॒तत्ते॑प्रततामह स्व॒धा ये च॒ त्वामनु॑ ॥
स्वर सहित पद पाठए॒तत् । ते॒ । प्र॒ऽत॒ता॒म॒ह॒ । स्व॒धा । ये । च॒ । त्वाम् । अनु॑ ॥४.७५॥
स्वर रहित मन्त्र
एतत्तेप्रततामह स्वधा ये च त्वामनु ॥
स्वर रहित पद पाठएतत् । ते । प्रऽततामह । स्वधा । ये । च । त्वाम् । अनु ॥४.७५॥
अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 75
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ७५−(एतत्) अत्र (ते)तुभ्यम् (प्रततामह) तनु विस्तारे-क्त। तत इति सन्ताननाम पितुर्वा पुत्रस्यवा-निरु० ६।६। पितृव्यमातुलमातामहपितामहाः। पा० ४।२।३६। प्रतत-डामहच्, बाहुलकात्। हे प्रपितामह (स्वधा) अन्नम् (ये) (च) तेभ्यश्च (त्वाम्) (अनु)अनुसृत्य वर्तन्ते ॥
इस भाष्य को एडिट करें