Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 28
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
द्र॒प्सश्च॑स्कन्द पृथि॒वीमनु॒ द्यामि॒मं च॒ योनि॒मनु॒ यश्च॒ पूर्वः॑। स॑मा॒नंयोनि॒मनु॑ सं॒चर॑न्तं द्र॒प्सं जु॑हो॒म्यनु॑ स॒प्त होत्राः॑ ॥
स्वर सहित पद पाठद्र॒प्स: । च॒स्क॒न्द॒: । पृ॒थि॒वीम् । अनु॑ । द्याम् । इ॒मम् । च॒ । योनि॑म् । अनु॑ । य॒: । च॒ । पूर्व॑: । स॒मा॒नम् । योनि॑म् । अनु॑ । स॒म्ऽचर॑न्तम् । द्र॒प्सम् । जु॒हो॒मि॒ । अनु॑ । स॒प्त । होत्रा॑: ॥४.२८॥
स्वर रहित मन्त्र
द्रप्सश्चस्कन्द पृथिवीमनु द्यामिमं च योनिमनु यश्च पूर्वः। समानंयोनिमनु संचरन्तं द्रप्सं जुहोम्यनु सप्त होत्राः ॥
स्वर रहित पद पाठद्रप्स: । चस्कन्द: । पृथिवीम् । अनु । द्याम् । इमम् । च । योनिम् । अनु । य: । च । पूर्व: । समानम् । योनिम् । अनु । सम्ऽचरन्तम् । द्रप्सम् । जुहोमि । अनु । सप्त । होत्रा: ॥४.२८॥
अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 28
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २८−(द्रप्सः) अ० १८।१।२१। दृप हर्षमोहनयोः। हर्षकारी परमात्मा (चस्कन्द) स्कन्दिर् गतिशोषणयोः लिट्। स्कन्दति। गच्छति। व्याप्नोति (पृथिवीम्) (अनु) प्रति (द्याम्) प्रकाशम् (इमम्) दृश्यमानम् (च) (योनिम्) गृहम्। शरीरम् (अनु) प्रति (यः) योनिः। शरीरम् (च) (पूर्वः) पूर्वमुत्पन्नः (समानम्) तुल्यम्।सर्वसाधारणम् (योनिम्) कारणम् (अनु) प्रति (संचरन्तम्) विचरन्तम् (द्रप्सम्)हर्षकारकं परमात्मानम् (जुहोमि) आदत्ते। गृह्णामि (अनु) अनुसृत्य (होत्राः)हुयामाश्रुभसिभ्यस्त्रन्। उ० ४।१६८। हु दानादानादनेषु−त्रन्, टाप्। होत्रावाङ्नाम-निघ० १।११। शीर्षण्यच्छिद्ररूपा विषयग्रहीत्रीः शक्तीः ॥
इस भाष्य को एडिट करें