Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 33
सूक्त - यम, मन्त्रोक्त
देवता - उपरिष्टाद् बृहती
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
ए॒तास्ते॑ असौधे॒नवः॑ काम॒दुघा॑ भवन्तु। एनीः॒ श्येनीः॒ सरू॑पा॒ विरू॑पास्ति॒लव॑त्सा॒ उप॑तिष्ठन्तु॒ त्वात्र॑ ॥
स्वर सहित पद पाठए॒ता: । ते॒ । अ॒सौ॒ । धे॒नव॑: । का॒म॒ऽदुघा॑: । भ॒व॒न्तु॒ । एनी॑: । श्येनी॑: । सऽरू॑पा: । विऽरू॑पा: । ति॒लऽव॑त्सा: । उप॑ । ति॒ष्ठ॒न्तु॒ । त्वा॒ । अत्र॑ ॥४.३३॥
स्वर रहित मन्त्र
एतास्ते असौधेनवः कामदुघा भवन्तु। एनीः श्येनीः सरूपा विरूपास्तिलवत्सा उपतिष्ठन्तु त्वात्र ॥
स्वर रहित पद पाठएता: । ते । असौ । धेनव: । कामऽदुघा: । भवन्तु । एनी: । श्येनी: । सऽरूपा: । विऽरूपा: । तिलऽवत्सा: । उप । तिष्ठन्तु । त्वा । अत्र ॥४.३३॥
अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 33
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३३−(एताः) (ते) तव (असौ) हे अमुक पुरुष (धेनवः)दोग्ध्र्यो गावः (कामदुघाः) दुग्धघृतादिदानेन कामानां प्रपूरयित्र्यः (भवन्तु) (एनीः) कर्बूरवर्णाः (श्येनीः) श्वेतवर्णाः। धवलाः (सरूपाः) समानरूपाः (विरूपाः)विविधरूपाः (तिलवत्साः) तिलाः तिलकाः प्रधानाः शिशवो यासां ताः ॥
इस भाष्य को एडिट करें