Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 5
जु॒हूर्दा॑धार॒द्यामु॑प॒भृद॒न्तरि॑क्षं ध्रु॒वा दा॑धार पृथि॒वीं प्र॑ति॒ष्ठाम्। प्रती॒मांलो॒का घृ॒तपृ॑ष्ठाः स्व॒र्गाः कामं॑कामं॒ यज॑मानाय दुह्राम् ॥
स्वर सहित पद पाठजु॒हू: । दा॒धा॒र॒ । द्याम् । उ॒प॒ऽभृत् । अ॒न्तरि॑क्षम् । ध्रु॒वा । दा॒धा॒र॒ । पृ॒थि॒वीम् । प्र॒ति॒ऽस्थाम् । प्रति॑ । ई॒माम् । लो॒का: । घृ॒तऽपृ॑ष्ठा: । स्व॒:ऽगा: । काम॑म्ऽकामम् । यज॑मानाय । दु॒ह्ना॒म् ॥४.५॥
स्वर रहित मन्त्र
जुहूर्दाधारद्यामुपभृदन्तरिक्षं ध्रुवा दाधार पृथिवीं प्रतिष्ठाम्। प्रतीमांलोका घृतपृष्ठाः स्वर्गाः कामंकामं यजमानाय दुह्राम् ॥
स्वर रहित पद पाठजुहू: । दाधार । द्याम् । उपऽभृत् । अन्तरिक्षम् । ध्रुवा । दाधार । पृथिवीम् । प्रतिऽस्थाम् । प्रति । ईमाम् । लोका: । घृतऽपृष्ठा: । स्व:ऽगा: । कामम्ऽकामम् । यजमानाय । दुह्नाम् ॥४.५॥
अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 5
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ५−(जुहूः) हुवः श्लुवच्च। उ० २।६०। हु दानादानादनेषु-क्विप्। ग्रहीत्रीशक्तिः परमात्मा (द्याम्) प्रकाशमानं सूर्यम् (उपभृत्) सामीप्येन धारयित्रीशक्तिः (अन्तरिक्षम्) अन्तर्मध्ये दृश्यमानमाकाशम् (ध्रुवा) ध्रुगतिस्थैर्ययोः-क, टाप्। निश्चला शक्तिः (दाधार) (पृथिवीम्) (प्रतिष्ठाम्)आश्रयभूताम् (इमाम्) शक्तिम् (लोकाः) समाजाः। अधिकाराः (घृतपृष्ठाः) घृक्षरणदीप्त्योः-क्त। दीप्तोपरिभागाः। सर्वतो ज्योतिष्मन्तः (स्वर्गाः)सुखप्रापकाः (कामंकामम्) प्रत्येककामनाम्। अन्यत् पूर्ववत्-म० ४ ॥
इस भाष्य को एडिट करें