Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 43
    सूक्त - यम, मन्त्रोक्त देवता - उपरिष्टाद् बृहती छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    यास्ते॑ धा॒नाअ॑नुकि॒रामि॑ ति॒लमि॑श्राः स्व॒धाव॑तीः। तास्ते॑ सन्तू॒द्भ्वीःप्र॒भ्वीस्तास्ते॑ य॒मो राजानु॑ मन्यताम् ॥

    स्वर सहित पद पाठ

    या: । ते॒ । धा॒ना: । अ॒नु॒ऽकि॒रामि॑ । ति॒लऽमि॑श्रा:। स्व॒धाऽव॑ती: । ता: । ते॒ । स॒न्तु॒ । उ॒त्ऽभ्वी: । ता: । ते॒ । य॒म: । राजा॑ । अनु॑ । म॒न्य॒ता॒म् ॥४.४३॥


    स्वर रहित मन्त्र

    यास्ते धानाअनुकिरामि तिलमिश्राः स्वधावतीः। तास्ते सन्तूद्भ्वीःप्रभ्वीस्तास्ते यमो राजानु मन्यताम् ॥

    स्वर रहित पद पाठ

    या: । ते । धाना: । अनुऽकिरामि । तिलऽमिश्रा:। स्वधाऽवती: । ता: । ते । सन्तु । उत्ऽभ्वी: । ता: । ते । यम: । राजा । अनु । मन्यताम् ॥४.४३॥

    अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 43

    टिप्पणीः - ४३−(राजा)शासको वैद्यः। अन्यत् पूर्ववत्-म० २६ तथा अ० १९।३।६९ ॥

    इस भाष्य को एडिट करें
    Top