Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 83
सूक्त - पितरगण
देवता - साम्नी त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
नमो॑ वः पितरो॒यद्घो॒रं तस्मै॒ नमो॑ वः पितरो॒ यत्क्रू॒रं तस्मै॑ ॥
स्वर सहित पद पाठनम॑:। व॒: । पि॒त॒र॒: । यत् । घो॒रम् । तस्मै॑ । नम॑: । व॒: । पि॒त॒र॒: । यत् । क्रू॒रम् । तस्मै॑ ॥४.८३॥
स्वर रहित मन्त्र
नमो वः पितरोयद्घोरं तस्मै नमो वः पितरो यत्क्रूरं तस्मै ॥
स्वर रहित पद पाठनम:। व: । पितर: । यत् । घोरम् । तस्मै । नम: । व: । पितर: । यत् । क्रूरम् । तस्मै ॥४.८३॥
अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 83
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ८३−हनहिंसागत्योः-अच्, घुरादेशः। भयानकं दारुणं दुःखम् (तस्मै) यथा म० ८१।तन्नाशयितुम् (क्रूरम्) कृतेश्छः क्रू च। उ० २।२१। कृती छेदने-रक्, क्रूइत्यादेशः। निर्दयत्वम् (तस्मै) तद्दूरीकर्तुम्। अन्यत् पूर्ववत् ॥
इस भाष्य को एडिट करें