Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 68
    सूक्त - यम, मन्त्रोक्त देवता - आसुरी अनुष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    ये॒स्माकं॑पि॒तर॒स्तेषां॑ ब॒र्हिर॑सि ॥

    स्वर सहित पद पाठ

    ये । अ॒स्माक॑म् । पि॒तर॑: । तेषा॑म् । ब॒र्हि: । अ॒सि॒ ॥४.६८॥


    स्वर रहित मन्त्र

    येस्माकंपितरस्तेषां बर्हिरसि ॥

    स्वर रहित पद पाठ

    ये । अस्माकम् । पितर: । तेषाम् । बर्हि: । असि ॥४.६८॥

    अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 68

    टिप्पणीः - ६८−(ये) पुरुषाः (अस्माकम्) अस्माकं मध्ये (पितरः) पालका ज्ञानिनः (तेषाम्) पितॄणाम् (बर्हिः)उत्तमासनम् (असि) प्रथमस्य मध्यमपुरुषः। अस्ति। भवति ॥

    इस भाष्य को एडिट करें
    Top