Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 68
सूक्त - यम, मन्त्रोक्त
देवता - आसुरी अनुष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
ये॒स्माकं॑पि॒तर॒स्तेषां॑ ब॒र्हिर॑सि ॥
स्वर सहित पद पाठये । अ॒स्माक॑म् । पि॒तर॑: । तेषा॑म् । ब॒र्हि: । अ॒सि॒ ॥४.६८॥
स्वर रहित मन्त्र
येस्माकंपितरस्तेषां बर्हिरसि ॥
स्वर रहित पद पाठये । अस्माकम् । पितर: । तेषाम् । बर्हि: । असि ॥४.६८॥
अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 68
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ६८−(ये) पुरुषाः (अस्माकम्) अस्माकं मध्ये (पितरः) पालका ज्ञानिनः (तेषाम्) पितॄणाम् (बर्हिः)उत्तमासनम् (असि) प्रथमस्य मध्यमपुरुषः। अस्ति। भवति ॥
इस भाष्य को एडिट करें