Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 80
सूक्त - यम, मन्त्रोक्त
देवता - आसुरी जगती
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
स्व॒धापि॒तृभ्यो॑ दिवि॒षद्भ्यः॑ ॥
स्वर सहित पद पाठस्व॒धा । पि॒तृऽभ्य॑:। दि॒वि॒सत्ऽभ्य॑: ॥४.८०॥
स्वर रहित मन्त्र
स्वधापितृभ्यो दिविषद्भ्यः ॥
स्वर रहित पद पाठस्वधा । पितृऽभ्य:। दिविसत्ऽभ्य: ॥४.८०॥
अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 80
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ८०−(दिविषद्भ्यः) सप्तम्या अलुक्। प्रकाशविद्यायां गतिशीलेभ्यः। अन्यत्पूर्ववत् ॥
इस भाष्य को एडिट करें