Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 79
सूक्त - यम, मन्त्रोक्त
देवता - आसुरी पङ्क्ति
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
स्व॑धापि॒तृभ्यो॑ अन्तरिक्ष॒सद्भ्यः॑ ॥
स्वर सहित पद पाठस्व॒धा । पि॒तृऽभ्य॑: । अ॒न्त॒रि॒क्ष॒सत्ऽभ्य॑: ॥४.७९॥
स्वर रहित मन्त्र
स्वधापितृभ्यो अन्तरिक्षसद्भ्यः ॥
स्वर रहित पद पाठस्वधा । पितृऽभ्य: । अन्तरिक्षसत्ऽभ्य: ॥४.७९॥
अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 79
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ७९−(अन्तरिक्षसद्भ्यः)आकाशविद्यायां गतिशीलेभ्यः। अन्यत् पूर्ववत् ॥
इस भाष्य को एडिट करें