अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 44
सूक्त - यमः
देवता - स्वर्गः, ओदनः, अग्निः
छन्दः - पराबृहती त्रिष्टुप्
सूक्तम् - स्वर्गौदन सूक्त
आ॑दि॒त्येभ्यो॒ अङ्गि॑रोभ्यो॒ मध्वि॒दं घृ॒तेन॑ मि॒श्रं प्रति॑ वेदयामि। शु॒द्धह॑स्तौ ब्राह्मण॒स्यानि॑हत्यै॒तं स्व॒र्गं सु॑कृता॒वपी॑तम् ॥
स्वर सहित पद पाठआ॒दि॒त्येभ्य॑: । अङ्गि॑र:ऽभ्य: । मधु॑ । इ॒दम् । घृ॒तेन॑ । मि॒श्रम् । प्रति॑ । वे॒द॒या॒मि॒ । शु॒ध्दऽह॑स्तौ । ब्रा॒ह्म॒णस्य॑ । अनि॑ऽहत्य । ए॒तम् । स्व॒:ऽगम् । सु॒ऽकृ॒तौ । अपि॑ । इ॒त॒म् ॥३.४४॥
स्वर रहित मन्त्र
आदित्येभ्यो अङ्गिरोभ्यो मध्विदं घृतेन मिश्रं प्रति वेदयामि। शुद्धहस्तौ ब्राह्मणस्यानिहत्यैतं स्वर्गं सुकृतावपीतम् ॥
स्वर रहित पद पाठआदित्येभ्य: । अङ्गिर:ऽभ्य: । मधु । इदम् । घृतेन । मिश्रम् । प्रति । वेदयामि । शुध्दऽहस्तौ । ब्राह्मणस्य । अनिऽहत्य । एतम् । स्व:ऽगम् । सुऽकृतौ । अपि । इतम् ॥३.४४॥
अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 44
विषय - घृत मधु
पदार्थ -
१. प्रभु कहते हैं कि मैं इन (आदित्येभ्यः) = ज्ञान का आदान करनेवाले, अङ्गिरोभ्यः अङ्ग प्रत्यङ्ग में रसवाले, अर्थात् पूर्ण स्वस्थ पुरुषों के द्वारा (घृतेन मिश्रम्) = ज्ञानदीप्ति से युक्त [घृ दीसौ] (इदं मधु) = इस माधुर्य को-मधुर व्यवहार को (प्रतिवेदयामि) = तुम्हारे लिए प्राप्त कराता हूँ। इन आदित्यों के सम्पर्क में हमें 'ज्ञान व मधुर व्यवहार' की शिक्षा प्राप्त होती है। २. हे पति-पत्नी! तुम दोनों (ब्राह्मणस्य) = इस ज्ञानी के द्वारा दिये गये (एतम्) = इस ज्ञान व माधुर्य को अनिहत्य नष्ट न करके (शुद्धहस्तौ) = शुद्ध हाथोंवाले होकर, अर्थात् सुपथ से धनार्जन करते हुए तथा (सुकृतौ) = सदा शुभ कर्मों को करते हुए (स्वर्गम् अपि इतम्) = स्वर्ग की ओर बढ़ो [चलो], अर्थात् तुम अपने घर को स्वर्ग बना पाओ।
भावार्थ -
प्रभुकृपा से हमें आदित्य विद्वानों के सम्पर्क में ज्ञान व माधुर्य का शिक्षण प्राप्त हो। हम इस ब्राह्मण से दिये गये ज्ञान को नष्ट न करते हुए. सुपथ से धर्नाजन करके, सुकृत् बनकर घर को स्वर्ग बनाएँ।
इस भाष्य को एडिट करें