अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 45
सूक्त - यमः
देवता - स्वर्गः, ओदनः, अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - स्वर्गौदन सूक्त
इ॒दं प्राप॑मुत्त॒मं काण्ड॑मस्य॒ यस्मा॑ल्लो॒कात्प॑रमे॒ष्ठी स॒माप॑। आ सि॑ञ्च स॒र्पिर्घृ॒तव॒त्सम॑ङ्ग्ध्ये॒ष भा॒गो अङ्गि॑रसो नो॒ अत्र॑ ॥
स्वर सहित पद पाठइ॒दम् । प्र । आ॒प॒म् । उ॒त्ऽत॒मम् । काण्ड॑म् । अ॒स्य॒ । यस्मा॑त् । लो॒कात् । प॒र॒मे॒ऽस्थी । स॒म्ऽआप॑ । आ । सि॒ञ्च॒ । स॒र्पि: । घृ॒तऽव॑त् । सम् । अ॒ङ्ग्धि॒ । ए॒ष: । भा॒ग: । अङ्गि॑रस: । न॒: । अत्र॑ ॥३.४५॥
स्वर रहित मन्त्र
इदं प्रापमुत्तमं काण्डमस्य यस्माल्लोकात्परमेष्ठी समाप। आ सिञ्च सर्पिर्घृतवत्समङ्ग्ध्येष भागो अङ्गिरसो नो अत्र ॥
स्वर रहित पद पाठइदम् । प्र । आपम् । उत्ऽतमम् । काण्डम् । अस्य । यस्मात् । लोकात् । परमेऽस्थी । सम्ऽआप । आ । सिञ्च । सर्पि: । घृतऽवत् । सम् । अङ्ग्धि । एष: । भाग: । अङ्गिरस: । न: । अत्र ॥३.४५॥
अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 45
विषय - घृतवत् सर्पिः
पदार्थ -
१. हृदयान्तरिक्ष से सम्बद्ध उपासनाकाण्ड है, शरीररूप पृथिवी से सम्बद्ध कर्मकाण्ड तथा मस्तिष्करूप द्युलोक के साथ ज्ञानकाण्ड का सम्बन्ध है। मैं (अस्य) = इस प्रभु के (इदं उत्तमं काण्डम्) = इस सर्वोत्तम ज्ञानकाण्ड को (प्रापम्) = प्राप्त हुआ है, अर्थात् प्रभु से वेद द्वारा दिये गये ज्ञान को प्राप्त करता हूँ। (यस्मात् लोकात्) = जिस ज्ञान के प्रकाश से (परमेष्ठी समाप) = प्रभु प्राप्त होते हैं। २. हे जीव! तू (घृतवत्) = ज्ञानदीप्ति से युक्त (सर्पि:) = [सृप गतौ] क्रियाशीलता को (आसिञ्च) = अपने जीवन में सींच, अर्थात् सदा ज्ञानपूर्वक कर्मों को करनेवाला बन और इस प्रकार (समङ्ग्धि) = अपने जीवन को सद्गुणों से अलंकृत [Decorate] कर। (अत्र) = इस जीवन में (अङ्गिरस:) = अङ्गिरस् पुरुष का (एषः भागः नः) = यह भजनीय व्यवहार हमारा हो। हम भी अङ्गिरस् बनें और सदा ज्ञानपूर्वक कर्म करते हुए जीवन को सद्गुणों से मण्डित करें।
भावार्थ -
हम ज्ञान को प्राप्त करें। ज्ञान के द्वारा प्रभु को प्राप्त करें। हमारी सब क्रियाएँ ज्ञानपूर्वक हों और इस प्रकार हमारे जीवन सद्गुणों से अलंकृत हो पाएँ।
इस भाष्य को एडिट करें