Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 14
    सूक्त - यम, मन्त्रोक्त देवता - त्रिष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    परा॑ यात पितर॒ आच॑ याता॒यं वो॑ य॒ज्ञो मधु॑ना॒ सम॑क्तः। द॒त्तो अ॒स्मभ्यं॒ द्रवि॑णे॒ह भ॒द्रंर॒यिं च॑ नः॒ सर्व॑वीरं दधात ॥

    स्वर सहित पद पाठ

    परा॑ । या॒त॒ । पि॒त॒र॒: । आ । च॒ । या॒त॒। अ॒यम् । व॒: । य॒ज्ञ: । मधु॑ना । सम्ऽअ॑क्त: । द॒त्तो इति॑ । अ॒स्मभ्य॑म् । द्रवि॑णा । इ॒ह । भ॒द्रम् । र॒यिम् । च॒ । न॒: । सर्व॑ऽवीरम् । द॒धा॒त॒ ॥३.१४॥


    स्वर रहित मन्त्र

    परा यात पितर आच यातायं वो यज्ञो मधुना समक्तः। दत्तो अस्मभ्यं द्रविणेह भद्रंरयिं च नः सर्ववीरं दधात ॥

    स्वर रहित पद पाठ

    परा । यात । पितर: । आ । च । यात। अयम् । व: । यज्ञ: । मधुना । सम्ऽअक्त: । दत्तो इति । अस्मभ्यम् । द्रविणा । इह । भद्रम् । रयिम् । च । न: । सर्वऽवीरम् । दधात ॥३.१४॥

    अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 14

    पदार्थ -
    १. गृहस्थ को सम्यक् पूर्ण करके, वानप्रस्थ में प्रवेश करनेवाले लोग 'पितर' कहलाते हैं।

    भावार्थ - उनसे प्रार्थना करते हैं कि (परायात) = दूर-दूर देशों में जानेवाले बनो, (च) = और हे (पितर:) = ज्ञानादि द्वारा रक्षण करनेवाले पितरो! (आयात) = समय-समय पर हमारे घरों पर भी आओ। (अयम्) = यह (व:) = आपका (यज्ञः) = संग [यज् संगतिकरणे] मधुना (समक्तः) = माधुर्य से सम्यक् अलंकृत है। आप ज्ञान देकर हमारे जीवनों को मधुर बनाते हो। २. (इह) = यहाँ (अस्मभ्यम्) = हमारे लिए (द्रविणा दत्त उ) = ज्ञानधनों को अवश्य दीजिए (च) = तथा (न:) = हमारे लिए (भद्रम्) = कल्याणकर (सर्ववीरे) = [सर्व: पूर्ण स्वस्थ] स्वस्थ सन्तानों के साथ (रयिम्) = ऐश्वर्य को (दधात) = धारण कीजिए।

    इस भाष्य को एडिट करें
    Top