Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 20
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
ये अत्र॑यो॒अङ्गि॑रसो॒ नव॑ग्वा इ॒ष्टाव॑न्तो राति॒षाचो॒ दधा॑नाः। दक्षि॑णावन्तः सु॒कृतो॒ यउ॒ स्थासद्या॒स्मिन्ब॒र्हिषि॑ मादयध्वम् ॥
स्वर सहित पद पाठये । अत्र॑य: । अङ्गि॑रस: । नव॑ऽग्वा: । इ॒ष्टऽव॑न्त: । रा॒ति॒ऽसाच॑: । दधा॑ना: । दक्षि॑णाऽवन्त: । सुऽकृत॑: । ये । ऊं॒ इति॑ । स्थ । आ॒ऽसद्य॑ । अ॒स्मिन् । ब॒र्हिषि॑ । मा॒द॒य॒ध्व॒म् ॥३.२०॥
स्वर रहित मन्त्र
ये अत्रयोअङ्गिरसो नवग्वा इष्टावन्तो रातिषाचो दधानाः। दक्षिणावन्तः सुकृतो यउ स्थासद्यास्मिन्बर्हिषि मादयध्वम् ॥
स्वर रहित पद पाठये । अत्रय: । अङ्गिरस: । नवऽग्वा: । इष्टऽवन्त: । रातिऽसाच: । दधाना: । दक्षिणाऽवन्त: । सुऽकृत: । ये । ऊं इति । स्थ । आऽसद्य । अस्मिन् । बर्हिषि । मादयध्वम् ॥३.२०॥
अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 20
विषय - यज्ञों में पितरों का आह्वान
पदार्थ -
१.हे पितरो! (ये) = जो आप (अत्रयः) = काम, क्रोध व लोभ से रहित हो, अङ्गिरस:-अंग प्रत्यंग में रसवाले व अंगारों के समान दीप्त तेजवाले हो, (नवग्वा:) = स्तुत्य गतिवाले, (इष्टावन्तः) = यज्ञशील, (रातिषाच:) = दान की क्रिया से समवेत [युक्त] हो और (दधाना:) = धारणात्मक क्रियाओंवाले हो। २. (दक्षिणावन्त:) = प्रशस्त दक्षिणवाले, (सकृत:) = पुण्यकर्मा ये जो आप (उ) = निश्चय से (स्थ) = हो, वे आप (अस्मिन् बर्हिषि) = इस हमारे द्वारा आयोजित यज्ञ में (आसद्य) = आकर (मादयध्वम्) = आनन्द अनुभव करो अथवा इस यज्ञ में उपस्थित होकर हमारे हर्ष का कारण बनो।
भावार्थ - यज्ञों में 'अत्रि, अंगिरस्, नवग्व, इष्टावान्, रातिषाच, दधान, दक्षिणावान् व सुकृत्' पितरों की उपस्थिति हमारे उत्साह को बढ़ानेवाली होती है।
इस भाष्य को एडिट करें