Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 11
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
वर्च॑सा॒ मांसम॑नक्त्व॒ग्निर्मे॒धां मे॒ विष्णु॒र्न्यनक्त्वा॒सन्। र॒यिं मे॒ विश्वे॒ निय॑च्छन्तु दे॒वाः स्यो॒ना मापः॒ पव॑नैः पुनन्तु ॥
स्वर सहित पद पाठवर्च॑सा । माम् । सम् । अ॒न॒क्तु॒ । अ॒ग्नि: । मे॒धाम् । मे॒ । विष्णु॑: । नि । अ॒न॒क्तु॒ । आ॒सन् । र॒यिम् । मे॒ । विश्वे॑ । नि । य॒च्छ॒न्तु॒ । दे॒वा: । स्यो॒ना: । मा॒ । आप॑: । पव॑नै: । पु॒न॒न्तु॒ ॥३..११॥
स्वर रहित मन्त्र
वर्चसा मांसमनक्त्वग्निर्मेधां मे विष्णुर्न्यनक्त्वासन्। रयिं मे विश्वे नियच्छन्तु देवाः स्योना मापः पवनैः पुनन्तु ॥
स्वर रहित पद पाठवर्चसा । माम् । सम् । अनक्तु । अग्नि: । मेधाम् । मे । विष्णु: । नि । अनक्तु । आसन् । रयिम् । मे । विश्वे । नि । यच्छन्तु । देवा: । स्योना: । मा । आप: । पवनै: । पुनन्तु ॥३..११॥
अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 11
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ११−(वर्चसा) तेजसा (माम्) (सम्)सम्यक् (अनक्तु) विख्यातं करोतु (अग्निः) ज्ञानमयः परमेश्वरः (मेधाम्) प्रज्ञाम् (विष्णुः) सर्वव्यापकः परमात्मा (नि) नियमेन (अनक्तु) प्रसिद्धं करोतु (आसन्)आसनि। आस्ये। मुखे (मे) मह्यम् (विश्वे) सर्वे (नि) निरन्तरम् (यच्छन्तु) दाण्दाने। ददतु (देवाः) उत्तमगुणाः (स्योनाः) सुखप्रदाः (मा) माम् (आपः)सर्वविद्याव्यापिनो विपश्चितः-दयानन्दभाष्ये, यजु० ६।१७। आप्ता विद्वांसः (पवनैः) शुद्धव्यवहारैः (पुनन्तु) शोधयन्तु ॥
इस भाष्य को एडिट करें