Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 1
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
इ॒यं नारी॑पतिलो॒कं वृ॑णा॒ना नि प॑द्यत॒ उप॑ त्वा मर्त्य॒ प्रेत॑म्। धर्मं॑पुरा॒णम॑नुपा॒लय॑न्ती॒ तस्यै॑ प्र॒जां द्रवि॑णं चे॒ह धे॑हि ॥
स्वर सहित पद पाठइ॒यम् । नारी॑ । प॒ति॒ऽलो॒कम् । वृ॒णा॒ना । नि । प॒द्य॒ते॒ । उप॑ । त्वा॒ । म॒र्त्य॒ । प्रऽइ॑तम् । धर्म॑म् । पु॒रा॒णम् । अ॒नु॒ऽपा॒लय॑न्ती । तस्यै॑ । प्र॒ऽजाम् । द्रवि॑णम् । च॒ । इ॒ह । धे॒हि॒ ॥३.१॥
स्वर रहित मन्त्र
इयं नारीपतिलोकं वृणाना नि पद्यत उप त्वा मर्त्य प्रेतम्। धर्मंपुराणमनुपालयन्ती तस्यै प्रजां द्रविणं चेह धेहि ॥
स्वर रहित पद पाठइयम् । नारी । पतिऽलोकम् । वृणाना । नि । पद्यते । उप । त्वा । मर्त्य । प्रऽइतम् । धर्मम् । पुराणम् । अनुऽपालयन्ती । तस्यै । प्रऽजाम् । द्रविणम् । च । इह । धेहि ॥३.१॥
अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(इयम्) दृश्यमाना विधवा (नारी)ऋतोऽञ्। पा० ४।४।४९। नराच्चेति वक्तव्यम्। इति तत्रैव वार्त्तिकं च। नृ, नर-अञ्।शार्ङ्गरवाद्यञोङीन्। पा० ४।१।७३। इति ङीन्। नुर्नरस्य वा धर्माचारोऽस्यां सा।स्त्री (पतिलोकम्) पतिगृहम्। गृहाश्रमसुखम् (वृणाना) वाञ्छन्ती (निपद्यते)प्राप्नोति (उप) पूजायाम्। उपगच्छन्ती। स्तुवाना (त्वा) त्वाम् मृतस्त्रीकम् (मर्त्य) हे मनुष्य (प्रेतम्) प्र+इण् गतौ-क्त। मृतं पतिम् (धर्मम्) धारणीयं नियमम् (पुराणम्) पुरा अग्रे नीयते। णीञ्-ड। सनातनम् (अनुपालयन्ती) निरन्तरं रक्षन्ती (तस्यै) विधवायै (प्रजाम्) सन्तानम् (द्रविणम्) बलम्-निघ० २।९ (च) (इह)गृहाश्रमे (धेहि) धारय ॥
इस भाष्य को एडिट करें