Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 37
सूक्त - यम, मन्त्रोक्त
देवता - एकवसाना आसुरी गायत्री
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
उ॑द॒पूर॑सिमधु॒पूर॑सि वात॒पूर॑सि ॥
स्वर सहित पद पाठउ॒द॒ऽपू: । अ॒सि॒ । म॒धु॒ऽपू: । अ॒सि॒ । वा॒त॒ऽपू: । अ॒सि॒ ॥३.३७॥
स्वर रहित मन्त्र
उदपूरसिमधुपूरसि वातपूरसि ॥
स्वर रहित पद पाठउदऽपू: । असि । मधुऽपू: । असि । वातऽपू: । असि ॥३.३७॥
अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 37
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३७−(उदपूः) उदक+पूञ शोधने-क्विप्, वा पुरअग्रगमने-क्विप्। जलेन शोधयिता जलादग्रगामी वा (असि) (मधुपूः) मधु+पॄ पालनपूरणयोः-क्विप्, वा पुर-क्विप्। मधुरस्य स्वास्थ्यवर्धकस्य रसस्य पूरयिता मधुनोज्ञानादग्रगामी वा (असि) (वातपूः) वात+पॄ-क्विप्, वा पुर-क्विप्। वातेन वायुनापालयिता वायोः सकाशादग्रगामी वा (असि) ॥
इस भाष्य को एडिट करें