Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 51
    सूक्त - यम, मन्त्रोक्त देवता - त्रिष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    उच्छ्वञ्च॑मानापृथि॒वी सु ति॑ष्ठतु स॒हस्रं॒ मित॒ उप॒ हि श्रय॑न्ताम्। ते गृ॒हासो॑घृत॒श्चुतः॑ स्यो॒ना वि॒श्वाहा॑स्मै शर॒णाः स॒न्त्वत्र॑ ॥

    स्वर सहित पद पाठ

    उ॒त्ऽश्वञ्च॑माना । पृ॒थि॒वी । तु । ति॒ष्ठ॒तु॒ । स॒हस्र॑म् । मित॑: । उप॑ । हि । श्रय॑न्ताम् । ते । गृ॒हास॑: । घृ॒त॒ऽश्चुत॑:। स्यो॒ना:। वि॒श्वाहा॑ । अ॒स्मै॒ । श॒र॒णा: । स॒न्तु॒ । अत्र॑ ॥३.५१॥


    स्वर रहित मन्त्र

    उच्छ्वञ्चमानापृथिवी सु तिष्ठतु सहस्रं मित उप हि श्रयन्ताम्। ते गृहासोघृतश्चुतः स्योना विश्वाहास्मै शरणाः सन्त्वत्र ॥

    स्वर रहित पद पाठ

    उत्ऽश्वञ्चमाना । पृथिवी । तु । तिष्ठतु । सहस्रम् । मित: । उप । हि । श्रयन्ताम् । ते । गृहास: । घृतऽश्चुत:। स्योना:। विश्वाहा । अस्मै । शरणा: । सन्तु । अत्र ॥३.५१॥

    अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 51

    टिप्पणीः - ५१−(उच्छ्वञ्चमाना) म० ५०। पुलकितावयवा (पृथिवी) (सु) (तिष्ठतु) (सहस्रम्)सहस्रप्रकारेण (मितः) डुमिञ् प्रक्षेपणे-क्विप्, तुक्। प्रक्षिप्ता विस्तृतादुर्गादिनिवासाः (हि) निश्चयेन (उपश्रयन्ताम्) आश्रिता भवन्तु (ते) दृश्यमानाः (गृहासः) गृहाः (घृतश्चुतः) श्चुतिर् क्षरणे-क्विप्। घृतेन क्षारयितारः।सेक्तारः (स्योनाः) सुखकराः (विश्वाहा) सर्वाण्यहानि (अस्मै) पुरुषाय (शरणाः)शरण-अर्शआद्यच्। आश्रयभूताः (सन्तु) (अत्र) अस्मिंल्लोके ॥

    इस भाष्य को एडिट करें
    Top