Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 36
सूक्त - यम, मन्त्रोक्त
देवता - एकवसाना आसुरी अनुष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
ध॒र्तासि॑ध॒रुणो॑ऽसि॒ वंस॑गोऽसि ॥
स्वर सहित पद पाठध॒र्ता । अ॒सि॒ । ध॒रुण॑: । अ॒सि॒ । वंस॑ग: । अ॒सि॒ ॥३.३६॥
स्वर रहित मन्त्र
धर्तासिधरुणोऽसि वंसगोऽसि ॥
स्वर रहित पद पाठधर्ता । असि । धरुण: । असि । वंसग: । असि ॥३.३६॥
अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 36
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३६−(धर्ता) धारकःपरमेश्वरः (असि) (धरुणः) म० २९ स्थिरस्वभावः (असि) (वंसगः) वृतॄवदिवचि०। उ०३।६२। वन संभक्तौ-स प्रत्ययः+गमयतेर्डः। वंसानां सेवनीयानां व्यवहाराणां गमयिताप्रापयिता (असि) ॥
इस भाष्य को एडिट करें