Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 16
    सूक्त - यम, मन्त्रोक्त देवता - त्रिष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    विश्वा॑मित्र॒जम॑दग्ने॒ वसि॑ष्ठ॒ भर॑द्वाज॒ गोत॑म॒ वाम॑देव। श॒र्दिर्नो॒अत्रि॑रग्रभी॒न्नमो॑भिः॒ सुसं॑शासः॒ पित॑रो मृ॒डता॑ नः ॥

    स्वर सहित पद पाठ

    विश्वा॑मित्र । जम॑त्ऽअग्ने । वसि॑ष्ठ । भर॑त्ऽवाज । गोत॑म । वाम॑ऽदेव । श॒र्दि॑: । न॒: । अत्रि॑: । अ॒ग्र॒भी॒त् । नम॑:ऽभि: । सुऽसं॑शास: । पित॑र: । मृ॒डत॑ । न॒: ॥३.१६॥


    स्वर रहित मन्त्र

    विश्वामित्रजमदग्ने वसिष्ठ भरद्वाज गोतम वामदेव। शर्दिर्नोअत्रिरग्रभीन्नमोभिः सुसंशासः पितरो मृडता नः ॥

    स्वर रहित पद पाठ

    विश्वामित्र । जमत्ऽअग्ने । वसिष्ठ । भरत्ऽवाज । गोतम । वामऽदेव । शर्दि: । न: । अत्रि: । अग्रभीत् । नम:ऽभि: । सुऽसंशास: । पितर: । मृडत । न: ॥३.१६॥

    अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 16

    टिप्पणीः - १६−(विश्वामित्र) हे सर्वमित्र (जमदग्ने) हे अग्निप्रकाशक (वसिष्ठ)वसु-ईष्ठन्। हे अतिशयेन श्रेष्ठ (भरद्वाज) हे विज्ञानधारक (गोतम) अ० ४।२९।६।गो-तमप्। गौः स्तोतृनाम-निघ० ३।१६। अतिशयेन स्तोता। यद्वा गौर्वाङ्नाम-निघ०१।११। गो+तमु काङ्क्षायाम्-पचाद्यच्। हे विद्याभिलाषिन् (वामदेव) हेप्रशस्यव्यवहारकुशल (शर्दिः) सर्वधातुभ्य इन्। उ० ४।११८।शृधु शब्दकुत्सायाम्, उन्दने प्रसहने च-इन् धस्य दः। शर्धोबलम्-निघ० २।९। प्रसोढा। अभिभवा। विजेता (अत्रिः) म० १५। प्राप्तियोग्यो विद्वान् (अग्रभीत्) अग्रहीत्। गृहीतवान् (नमोभिः) अन्नैः (सुसंशासः) सु+सम्+शासु अनुशिष्टौ-विट्। सुष्ठु सम्यक् शासकाः (पितरः) (मृडत) सुखयत (नः) अस्मान् ॥

    इस भाष्य को एडिट करें
    Top