अथर्ववेद - काण्ड 18/ सूक्त 2/ मन्त्र 17
सूक्त - यम, मन्त्रोक्त
देवता - अनुष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
ये युध्य॑न्तेप्र॒धने॑षु॒ शूरा॑सो॒ ये तनू॒त्यजः॑। ये वा॑ स॒हस्र॑दक्षिणा॒स्तांश्चि॑दे॒वापि॑ गच्छतात् ॥
स्वर सहित पद पाठये । युध्य॑न्ते । प्र॒ऽधने॑षु । धूरा॑स: । ये । त॒नू॒ऽत्यज॑: । ये । वा॒ । स॒हस्र॑ऽदक्षिणा: । तान् । चि॒त् । ए॒व । अपि॑ । ग॒च्छ॒ता॒त् ॥२.१७॥
स्वर रहित मन्त्र
ये युध्यन्तेप्रधनेषु शूरासो ये तनूत्यजः। ये वा सहस्रदक्षिणास्तांश्चिदेवापि गच्छतात् ॥
स्वर रहित पद पाठये । युध्यन्ते । प्रऽधनेषु । धूरास: । ये । तनूऽत्यज: । ये । वा । सहस्रऽदक्षिणा: । तान् । चित् । एव । अपि । गच्छतात् ॥२.१७॥
अथर्ववेद - काण्ड » 18; सूक्त » 2; मन्त्र » 17
विषय - योद्धा व दाता
पदार्थ -
१. (ये) = जो (शूरास:) = शत्रुओं को शीर्ण करनेवाले वीर (प्रधनेषु) = [प्रकीर्णानि धनानि अस्मिन्] प्रकृष्ट धनों की प्राप्ति के साधनभूत संग्ग्रामों में (युध्यन्ते) = युद्ध करते हैं और (ये) = जो इन संग्रामों में (तनूत्यजः) = शरीरों को छोड़ने के लिए उद्यत होते हैं (वा) = अथवा (ये) = जो पितर (सहस्त्रदक्षिण:) = हज़ारों का दान देनेवाले हैं, (तान् चित् एव) = उन पितरों को ही निश्चय से यह (अपिगच्छतात्) = प्राप्त हो।
भावार्थ - बीर योद्धाओं व दानवीरों के सम्पर्क में हम भी संग्राम से मुख न मोड़नेवाले वीर व दानवीर बनें।
इस भाष्य को एडिट करें