Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 2/ मन्त्र 37
    सूक्त - यम, मन्त्रोक्त देवता - विराट् जगती छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    ददा॑म्यस्माअव॒सान॑मे॒तद्य ए॒ष आग॒न्मम॒ चेदभू॑दि॒ह। य॒मश्चि॑कि॒त्वान्प्रत्ये॒तदा॑ह॒ममै॒ष रा॒य उप॑ तिष्ठतामि॒ह ॥

    स्वर सहित पद पाठ

    ददा॑मि । अ॒स्मै॒ । अ॒व॒ऽसान॑म् । ए॒तत् । य: । ए॒ष: । आ॒ऽअग॑न् । मम॑ । च॒ । इत् । अभू॑त् । इ॒ह । य॒म: । चि॒कि॒त्वान् । प्रति॑ । ए॒तत् । आ॒ह॒ । मम॑ । ए॒ष: । रा॒ये । उप॑ । ति॒ष्ठ॒ता॒म् । इ॒ह ॥२.३७॥


    स्वर रहित मन्त्र

    ददाम्यस्माअवसानमेतद्य एष आगन्मम चेदभूदिह। यमश्चिकित्वान्प्रत्येतदाहममैष राय उप तिष्ठतामिह ॥

    स्वर रहित पद पाठ

    ददामि । अस्मै । अवऽसानम् । एतत् । य: । एष: । आऽअगन् । मम । च । इत् । अभूत् । इह । यम: । चिकित्वान् । प्रति । एतत् । आह । मम । एष: । राये । उप । तिष्ठताम् । इह ॥२.३७॥

    अथर्ववेद - काण्ड » 18; सूक्त » 2; मन्त्र » 37

    पदार्थ -
    १. विद्यार्थी आचार्य के समीप आता है। आचार्य उसके माता-पिता से कहते हैं कि (अस्मै)! इसके लिए (एतत्) = इस (अवसानम्) = [अवस्यन्ति निवसन्ति अस्मिन्-निवासस्थानम्] निवासस्थान को (ददामि) = देता हूँ। (चेत्) = यदि (इह) = यहाँ (यः एषः आगन्) = यह जो आया है, वह (मम अभूत) = मेरा ही हो गया है। अब विद्यार्थी ने आचार्य के समीप रहना है-उसी का हो जाना है। २. (चिकित्वान् यम:) = यह ज्ञानी नियन्ता आचार्य (प्रति एतत् आह) = प्रत्येक माता-पिता से यह कहते हैं कि (एषः) = यह बालक (मम राये) = मेरे ज्ञानधन के लिए (इह उपतिष्ठताम्) = यहाँ उपस्थित हो यहाँ रहता हुआ यह मेरे ज्ञानधन को ग्रहण करनेवाला बने।

    भावार्थ - विद्याथी आचार्य के समीप रहकर आचार्य से ज्ञानधन प्राप्त करे। आचार्य विद्यार्थी को अपने समीप निवासस्थान प्राप्त कराये। विद्यार्थी आचार्य का ही हो जाए।

    इस भाष्य को एडिट करें
    Top