अथर्ववेद - काण्ड 18/ सूक्त 2/ मन्त्र 18
सूक्त - यम, मन्त्रोक्त
देवता - अनुष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
स॒हस्र॑णीथाःक॒वयो॒ ये गो॑पा॒यन्ति॒ सूर्य॑म्। ऋषी॒न्तप॑स्वतो यम तपो॒जाँ अपि॑ गच्छतात्॥
स्वर सहित पद पाठस॒हस्र॑ऽनीथा: । क॒वय॑: । ये । गो॒पा॒यन्ति॑ । सूर्य॑म् । ऋषी॑न् । तप॑स्वत: । य॒म॒ । त॒प॒:ऽजान् । अपि॑ । ग॒च्छ॒ता॒त् ॥२.१८॥
स्वर रहित मन्त्र
सहस्रणीथाःकवयो ये गोपायन्ति सूर्यम्। ऋषीन्तपस्वतो यम तपोजाँ अपि गच्छतात्॥
स्वर रहित पद पाठसहस्रऽनीथा: । कवय: । ये । गोपायन्ति । सूर्यम् । ऋषीन् । तपस्वत: । यम । तप:ऽजान् । अपि । गच्छतात् ॥२.१८॥
अथर्ववेद - काण्ड » 18; सूक्त » 2; मन्त्र » 18
विषय - सहस्त्रणीथाः कवयः
पदार्थ -
१. (ये) = जो (सहस्त्रणीथा:) = [सहस्त्रनयना:] हज़ारों ज्ञानचक्षुओंवाले (कवयः) = क्रान्तदर्शी, ज्ञानी (सूर्यम् गोपायन्ति) = ज्ञानसूर्य को अपने में सुरक्षित करते हैं, उन (ऋषीन्) = तत्त्वद्रष्टा (तपस्वत:) = तपस्वी (तपोजान्) = तप के लिए ही मानो प्रादुर्भूत हुए-हुए पितरों को, हे (यम) = सर्वनियन्ता प्रभो! यह साधक (अपिगच्छतात्) = प्राप्त हो।
भावार्थ - तपस्वी व ज्ञानी पितरों के सम्पर्क में हम भी तप व ज्ञान की साधना करनेवाले बनें।
इस भाष्य को एडिट करें