अथर्ववेद - काण्ड 18/ सूक्त 2/ मन्त्र 30
सूक्त - यम, मन्त्रोक्त
देवता - अनुष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
यां ते॑ धे॒नुंनि॑पृ॒णामि॒ यमु॑ ते क्षी॒र ओ॑द॒नम्। तेना॒ जन॑स्यासो भ॒र्ता योऽत्रास॒दजी॑वनः॥
स्वर सहित पद पाठयाम् । ते॒ । धे॒नुम् । नि॒ऽपृ॒णामि॑ । यम् । ऊं॒ इति॑ । ते॒ । क्षी॒रे । ओ॒द॒नम् । तेन॑ । जन॑स्य । अ॒स॒: । भ॒र्ता । य: । अत्र॑ । अस॑त् । अजी॑वन: ॥२.३०॥
स्वर रहित मन्त्र
यां ते धेनुंनिपृणामि यमु ते क्षीर ओदनम्। तेना जनस्यासो भर्ता योऽत्रासदजीवनः॥
स्वर रहित पद पाठयाम् । ते । धेनुम् । निऽपृणामि । यम् । ऊं इति । ते । क्षीरे । ओदनम् । तेन । जनस्य । अस: । भर्ता । य: । अत्र । असत् । अजीवन: ॥२.३०॥
अथर्ववेद - काण्ड » 18; सूक्त » 2; मन्त्र » 30
विषय - अजीवनों का पालन
पदार्थ -
१. हे वनस्थ पित: ! (याम्) = जिस (ते) = आपके लिए (धेनुम्) = गौ को (निपूणामि) = देता हूँ, (उ) = और (यम्) = जिस (क्षीरे आदेनम्) = दूध में पकाये गये भोजन को-मिष्टान्नादि को (ते) = आपके लिए देता हूँ, (तेन) = उस गौ व क्षीरान्नों से उस (जनस्य) = मनुष्य का आप (भर्ता अस:) = भरणकरनेवाले हो, (य:) = जो (अत्र) = यहाँ (अजीवनः असत्) = जीविका से रहित हो-जिसमें जीविका के अपार्जन की क्षमता न हो।
भावार्थ - लूले, लंगड़ें व्यक्ति नगर में ही भीख न माँगते रहें। इनके वनों में आश्रम हों। वहाँ वानप्रस्थ पितरों के द्वारा इनकी व्यवस्था की जाए। इन वानप्रस्थ पितरों के लिए नागरिक आवश्यक वस्तुओं को प्राप्त कराते रहें।
इस भाष्य को एडिट करें