अथर्ववेद - काण्ड 18/ सूक्त 2/ मन्त्र 26
सूक्त - यम, मन्त्रोक्त
देवता - भुरिक् त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
यत्ते॒अङ्ग॒मति॑हितं परा॒चैर॑पा॒नः प्रा॒णो य उ॑ वा ते॒ परे॑तः। तत्ते॑ सं॒गत्य॑पि॒तरः॒ सनी॑डा घा॒साद्घा॒सं पुन॒रा वे॑शयन्तु ॥
स्वर सहित पद पाठयत् । ते॒ । अङ्ग॑म् । अति॑ऽहितम् । प॒रा॒चै: । अ॒पा॒न: । प्रा॒ण: । य: । ऊं॒ इति॑ । वा॒ । ते॒ । परा॑ऽइत: । तत् । ते॒ । स॒म्ऽगत्य॑ । पि॒तर॑: । सऽनी॑डा: । घा॒सात् । घा॒सम् । पुन॑: । आ । वे॒श॒य॒न्तु॒ ॥२.२६॥
स्वर रहित मन्त्र
यत्तेअङ्गमतिहितं पराचैरपानः प्राणो य उ वा ते परेतः। तत्ते संगत्यपितरः सनीडा घासाद्घासं पुनरा वेशयन्तु ॥
स्वर रहित पद पाठयत् । ते । अङ्गम् । अतिऽहितम् । पराचै: । अपान: । प्राण: । य: । ऊं इति । वा । ते । पराऽइत: । तत् । ते । सम्ऽगत्य । पितर: । सऽनीडा: । घासात् । घासम् । पुन: । आ । वेशयन्तु ॥२.२६॥
अथर्ववेद - काण्ड » 18; सूक्त » 2; मन्त्र » 26
विषय - क्षीणता का उचित उपचार
पदार्थ -
१. (यत्) = जो (ते) = तेरा (आङ्गम्) = अंग (पराचैः अतिहितम्) = [पराङ्मुखम् अतीत्य स्थितम् सा०] उलटकर अपने स्थान से विचलित हो गया है (वा) = या (य:) = जो (ते) = तेरा (प्राण: अपान:) = प्राण और अपान (परा इत:) = तुझसे दूर चला गया है, अर्थात् प्राणापान शक्ति में कमी आ गई है, (तत्) = उसको (ते) = तेरे (सनीडा) = समान घरवाले (पितर:) = पितर [रक्षक] लोग (संगत्य) = मिलकर-परस्पर विचार करके-(घासाद्) = [अद्यते भुज्यतेऽस्मिन् इति घास: शरीरम्] शरीर के उद्देश्य से शरीर को ठीक करने के लक्ष्य से-(घासम्) = भोजन को (पुनः) = फिर (आवेशयन्तु) = शरीर में प्रविष्ट कराएँ।
भावार्थ - अंग भंग हो जाए, अथवा प्राणापान शक्ति में कमी आ जाए तो बड़े, अनुभवी लोग मिलकर शरीर को ठीक करने के उद्देश्य से उचित भोजन की व्यवस्था करें। औषध से भी अधिक महत्त्व इस पध्य भोजन का है। पथ्य के अभाव में औषध तो व्यर्थ ही हो जाती है।
इस भाष्य को एडिट करें