Loading...
ऋग्वेद मण्डल - 9 के सूक्त 97 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 97/ मन्त्र 32
    ऋषिः - पराशरः शाक्त्त्यः देवता - पवमानः सोमः छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    कनि॑क्रद॒दनु॒ पन्था॑मृ॒तस्य॑ शु॒क्रो वि भा॑स्य॒मृत॑स्य॒ धाम॑ । स इन्द्रा॑य पवसे मत्स॒रवा॑न्हिन्वा॒नो वाचं॑ म॒तिभि॑: कवी॒नाम् ॥

    स्वर सहित पद पाठ

    कनि॑क्रदत् । अनु॑ । पन्था॑म् । ऋ॒तस्य॑ । शु॒क्रः । वि । भा॒सि॒ । अ॒मृत॑स्य । धाम॑ । सः । इन्द्रा॑य । प॒व॒से॒ । म॒त्स॒रऽवा॑न् । हि॒न्वा॒नः । वाच॑म् । म॒तिऽभिः॑ । क॒वी॒नाम् ॥


    स्वर रहित मन्त्र

    कनिक्रददनु पन्थामृतस्य शुक्रो वि भास्यमृतस्य धाम । स इन्द्राय पवसे मत्सरवान्हिन्वानो वाचं मतिभि: कवीनाम् ॥

    स्वर रहित पद पाठ

    कनिक्रदत् । अनु । पन्थाम् । ऋतस्य । शुक्रः । वि । भासि । अमृतस्य । धाम । सः । इन्द्राय । पवसे । मत्सरऽवान् । हिन्वानः । वाचम् । मतिऽभिः । कवीनाम् ॥ ९.९७.३२

    ऋग्वेद - मण्डल » 9; सूक्त » 97; मन्त्र » 32
    अष्टक » 7; अध्याय » 4; वर्ग » 17; मन्त्र » 2
    Acknowledgment

    संस्कृत (1)

    पदार्थः

    हे परमात्मन् ! (ऋतस्य, पन्थां) सत्यस्य मार्गं (कनिक्रदत्) उपदिशन् (शुक्रः, वि, भासि) बलस्वरूपो भवान् विराजते (अमृतस्य, धाम) मोक्षस्थानं च भवान् (सः) स पूर्वोक्तो भवान् (इन्द्राय, पवसे) कर्मयोगिनं पुनाति (मत्सरवान्) आनन्दस्वरूपः (कवीनां, वाचं) मेधाविनां वाणीं (मतिभिः, हिन्वानः) स्वज्ञानैः प्रेरयन् (पवसे) पवित्रयति ॥३२॥

    इस भाष्य को एडिट करें

    हिन्दी (1)

    पदार्थ

    हे परमात्मन् ! (ऋतस्य) सच्चाई के (पन्थाम्) रास्ते का (कनिक्रदत्) उपदेश करते हुए (शुक्रः) बलस्वरूप आप (विभासि) प्रकाशमान हो रहे हो, तुम (अमृतस्य, धाम) अमृत के धाम हो (सः) उक्तगुणसम्पन्न आप (इन्द्राय) कर्मयोगी को (पवसे) पवित्र करते हैं, (मत्सरवान्) आप आनन्दस्वरूप हैं, (कवीनाम्) मेधावी पुरुषों की (वाचम्) वाणी को (मतिभिः) अपने ज्ञानों द्वारा (हिन्वानः) प्रेरणा करते हुए (पवसे) पवित्र करते हैं ॥३२॥

    भावार्थ

    जो लोग ज्ञानयोगी व कर्मयोगी हैं, परमात्मा उनके उद्योग को अवश्यमेव सफल करता है ॥३२॥

    इस भाष्य को एडिट करें

    इंग्लिश (1)

    Meaning

    Loud and bold you reveal the path of truth and rectitude and define the eternal law of existence. Self- refulgent, immaculate and omnipotent, you shine in glory, the very abode of immortality. You vibrate, radiate and sanctify for the sake of Indra, the soul of the karma- yogi, and for the conscience of humanity, inspiring the poets and sages with vision and imagination and the visionary scientists with thought to burst forth in spontaneous songs of adoration, you being the treasure- hold of ecstasy, indeed ecstasy itself.

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    जे लोक ज्ञानयोगी व कर्मयोगी आहेत. परमात्मा त्यांच्या उद्योगात सफलता प्रदान करतो. ॥३२॥

    इस भाष्य को एडिट करें
    Top