Sidebar
अथर्ववेद - काण्ड 12/ सूक्त 5/ मन्त्र 10
सूक्त - अथर्वाचार्यः
देवता - ब्रह्मगवी
छन्दः - एकपदोष्णिक्
सूक्तम् - ब्रह्मगवी सूक्त
पय॑श्च॒ रस॒श्चान्नं॑ चा॒न्नाद्यं॑ च॒र्तं च॑ स॒त्यं चे॒ष्टं च॑ पू॒र्तं च॑ प्र॒जा च॑ प॒शव॑श्च ॥
स्वर सहित पद पाठपय॑: । च॒ । रस॑: । च॒ । अन्न॑म् । च॒ । अ॒न्न॒ऽअद्य॑म् । च॒ । ऋ॒तम् । च॒ । स॒त्यम् । च॒ । इ॒ष्टम् । च॒ । पू॒र्तम् । च॒ । प्र॒ऽजा । च॒ । प॒शव॑: । च॒ ॥६.४॥
स्वर रहित मन्त्र
पयश्च रसश्चान्नं चान्नाद्यं चर्तं च सत्यं चेष्टं च पूर्तं च प्रजा च पशवश्च ॥
स्वर रहित पद पाठपय: । च । रस: । च । अन्नम् । च । अन्नऽअद्यम् । च । ऋतम् । च । सत्यम् । च । इष्टम् । च । पूर्तम् । च । प्रऽजा । च । पशव: । च ॥६.४॥
अथर्ववेद - काण्ड » 12; सूक्त » 5; मन्त्र » 10
भाषार्थ -
दूध तथा अन्य रस, अन्न और अन्न का खाना, जीवन के नियम और सत्य, यज्ञ और परोपकार, प्रजा अर्थात् सन्तानें और निज के पशु।।१०।।