Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 5/ मन्त्र 10
    सूक्त - अथर्वाचार्यः देवता - ब्रह्मगवी छन्दः - एकपदोष्णिक् सूक्तम् - ब्रह्मगवी सूक्त

    पय॑श्च॒ रस॒श्चान्नं॑ चा॒न्नाद्यं॑ च॒र्तं च॑ स॒त्यं चे॒ष्टं च॑ पू॒र्तं च॑ प्र॒जा च॑ प॒शव॑श्च ॥

    स्वर सहित पद पाठ

    पय॑: । च॒ । रस॑: । च॒ । अन्न॑म् । च॒ । अ॒न्न॒ऽअद्य॑म् । च॒ । ऋ॒तम् । च॒ । स॒त्यम् । च॒ । इ॒ष्टम् । च॒ । पू॒र्तम्‌ । च॒ । प्र॒ऽजा । च॒ । प॒शव॑: । च॒ ॥६.४॥


    स्वर रहित मन्त्र

    पयश्च रसश्चान्नं चान्नाद्यं चर्तं च सत्यं चेष्टं च पूर्तं च प्रजा च पशवश्च ॥

    स्वर रहित पद पाठ

    पय: । च । रस: । च । अन्नम् । च । अन्नऽअद्यम् । च । ऋतम् । च । सत्यम् । च । इष्टम् । च । पूर्तम्‌ । च । प्रऽजा । च । पशव: । च ॥६.४॥

    अथर्ववेद - काण्ड » 12; सूक्त » 5; मन्त्र » 10

    भाषार्थ -
    दूध तथा अन्य रस, अन्न और अन्न का खाना, जीवन के नियम और सत्य, यज्ञ और परोपकार, प्रजा अर्थात् सन्तानें और निज के पशु।।१०।।

    इस भाष्य को एडिट करें
    Top