Sidebar
अथर्ववेद - काण्ड 12/ सूक्त 5/ मन्त्र 52
सूक्त - अथर्वाचार्यः
देवता - ब्रह्मगवी
छन्दः - प्राजापत्यानुष्टुप्
सूक्तम् - ब्रह्मगवी सूक्त
आ॒ददा॑नमाङ्गिरसि ब्रह्म॒ज्यमुप॑ दासय ॥
स्वर सहित पद पाठआ॒ऽददा॑नम् । आ॒ङ्गि॒र॒सि॒ । ब्र॒ह्म॒ऽज्यम् । उप॑ । दा॒स॒य॒ ॥१०.६॥
स्वर रहित मन्त्र
आददानमाङ्गिरसि ब्रह्मज्यमुप दासय ॥
स्वर रहित पद पाठआऽददानम् । आङ्गिरसि । ब्रह्मऽज्यम् । उप । दासय ॥१०.६॥
अथर्ववेद - काण्ड » 12; सूक्त » 5; मन्त्र » 52
भाषार्थ -
(आङ्गिरसि) अङ्गो=अङ्गी अर्थात् शरीर के लिये रस-प्रदायिनि ओषधिरूप हे गोजाति ! (आददानम्) गोरक्षा का अधिकार छीनने वाले, (ब्रह्मज्यम्) ब्रह्मज्ञ और वेदज्ञ ब्राह्मण-नेता के जीवन को हानि पहुंचाने वाले का (उप दासय) क्षय कर।
टिप्पणी -
[आङ्गिरसि = ओषधियाँ ४ प्रकार की होती हैं। आथर्वणी; आङ्गिरसीः, देवीः, तथा मनुष्यजाः। यथा "आङ्गिरसीराथर्वणीदंवीर्मनुष्यजा उत। ओषधयः प्रजायन्ते यदा त्वं प्राण जिन्वसि॥ अथर्व ११।४।१६); तथा "या रोहन्त्याङ्गिरसीः पर्वतेषु समेषु च। ता नः पयस्वतीः शिवा ओषधीः सन्तु नो हृदे" (अथर्व० ८।७।१७)। गोजाति का रसीला दूध ओषधिरूप है। गोजाति स्वरक्षकों द्वारा निज-घातकों का क्षय करती है। राजा की मृत्यु के पश्चात् राजपक्ष के लोगों के नेता को ब्रह्मज्य जानना चाहिये। आददानम्, यथा आदत्ते (मन्त्र ४६), अथवा आ+दाप् लवने]।