Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 1/ मन्त्र 11
    सूक्त - यम, मन्त्रोक्त देवता - त्रिष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    आ घा॒ ताग॑च्छा॒नुत्त॑रा यु॒गानि॒ यत्र॑ जा॒मयः॑ कृ॒णव॒न्नजा॑मि। उप॑ बर्बृहि वृष॒भाय॑बा॒हुम॒न्यमि॑च्छस्व सुभगे॒ पतिं॒ मत् ॥

    स्वर सहित पद पाठ

    आ । घ॒ । ता । ग॒च्छा॒न् । उत्ऽत॑रा । यु॒गानि॑ । यत्र॑ । जा॒मय॑: । कृ॒णव॑न् । अजा॑मि । उप॑ । ब॒र्बृ॒ही॒ । वृ॒ष॒भाय॑ । बा॒हुम् । अ॒न्यम् । इ॒च्छ॒स्व॒ । सु॒ऽभ॒गे॒ । पति॑म् । मत् ॥१.११॥


    स्वर रहित मन्त्र

    आ घा तागच्छानुत्तरा युगानि यत्र जामयः कृणवन्नजामि। उप बर्बृहि वृषभायबाहुमन्यमिच्छस्व सुभगे पतिं मत् ॥

    स्वर रहित पद पाठ

    आ । घ । ता । गच्छान् । उत्ऽतरा । युगानि । यत्र । जामय: । कृणवन् । अजामि । उप । बर्बृही । वृषभाय । बाहुम् । अन्यम् । इच्छस्व । सुऽभगे । पतिम् । मत् ॥१.११॥

    अथर्ववेद - काण्ड » 18; सूक्त » 1; मन्त्र » 11

    भाषार्थ -
    (घ) निश्चय से (ता) वे (उत्तरा युगानि) अगले युग (आ गच्छान्) आएंगे, (यत्र) जिन में कि (जामयः) स्त्रियाँ (कृण्वन्) वे काम करेंगी, (अजामि) जो कि स्त्रियों को नहीं करने चाहिये। इसलिये हे यमी ! तू किसी (वृषभाय) वीर्यवान, पुरुष के लिये (बाहुम्) अपनी बाहू को, पाणिग्रहण के लिये अपने हाथ को (उपबर्वृहि) पुरुष के हाथ के समीप ऊंचा कर, उद्यत कर। (सुभगे) हे सौभाग्यवती ! (मत् अन्यम्) मुझ से भिन्न को (पतिम् इच्छस्व) पतिरूप में चाह।

    इस भाष्य को एडिट करें
    Top