अथर्ववेद - काण्ड 18/ सूक्त 1/ मन्त्र 19
रप॑द्गन्ध॒र्वीरप्या॑ च॒ योष॑णा न॒दस्य॑ ना॒दे परि॑ पातु नो॒ मनः॑। इ॒ष्टस्य॒मध्ये॒ अदि॑ति॒र्नि धा॑तु नो॒ भ्राता॑ नो ज्ये॒ष्ठः प्र॑थ॒मो वि वो॑चति ॥
स्वर सहित पद पाठरप॑त् । ग॒न्ध॒र्वी: । अप्या॑ । च॒ । योष॑णा । न॒दस्य॑ । ना॒दे । परि॑ । पा॒तु॒ । न॒: । मन॑: । इ॒ष्टस्य॑ । मध्ये॑ । अदि॑ति: । नि । धा॒तु॒ । न॒:। भ्राता॑ । न॒: । ज्ये॒ष्ठ: । प्र॒थ॒म: । वि । वो॒च॒ति॒ ॥१.१९॥
स्वर रहित मन्त्र
रपद्गन्धर्वीरप्या च योषणा नदस्य नादे परि पातु नो मनः। इष्टस्यमध्ये अदितिर्नि धातु नो भ्राता नो ज्येष्ठः प्रथमो वि वोचति ॥
स्वर रहित पद पाठरपत् । गन्धर्वी: । अप्या । च । योषणा । नदस्य । नादे । परि । पातु । न: । मन: । इष्टस्य । मध्ये । अदिति: । नि । धातु । न:। भ्राता । न: । ज्येष्ठ: । प्रथम: । वि । वोचति ॥१.१९॥
अथर्ववेद - काण्ड » 18; सूक्त » 1; मन्त्र » 19
भाषार्थ -
(गन्धर्वी) वेदवाणी के धारक परमेश्वर की वेदवाणी (रपद्= रपत्) हमें जीवनीय तत्त्वों का कथन करती है, जैसे कि (अप्या) प्राणप्रिया या जलवत् शीतलस्वभावा (योषणा) पत्नी अपने पति को परामर्शों का कथन करती है। (नदस्य) वेदों का अन्तर्नाद करनेवाले परमेश्वर का वैदिक अन्तर्नाद होने पर वह परमेश्वर (नः) हमारी (मनः) मननशक्ति की (परि पातु) सब प्रकार से रक्षा करता है। (इष्टस्य मध्ये) जीवन में वस्तुतः अभीष्ट मार्ग क्या है, इसके निर्णय में (अदितिः) अनश्वर नित्या वेदवाणी (नः) हमें (नि धातु) यथार्थ मार्ग में स्थापित करे। तदनन्तर (भ्राता) सब, सब का भरण-पोषण करनेवाला (प्रथमः ज्येष्ठः) सर्वश्रेष्ठ परमेश्वर (नः) हमें (वि वोचति) विशेषतया जीवनमार्ग का उपदेश करता है।
टिप्पणी -
[गन्धर्वः= गां वेदवाणीं धरति = परमेश्वरः; तस्य वाणी गन्धर्वी। गान्धर्वी = वाक् (निघं० १।११), ह्रस्वः छान्दसः। अप्या= आपः प्राणाः, तत्-प्रिया। अदितिः = (मन्त्र १८)। च= पादपूरणार्थः (आप्टे)।]