अथर्ववेद - काण्ड 18/ सूक्त 1/ मन्त्र 14
सूक्त - यम, मन्त्रोक्त
देवता - भुरिक् त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
न वा उ॑ ते त॒नूंत॒न्वा॒ सं पि॑पृच्यां पा॒पमा॑हु॒र्यः स्वसा॑रं नि॒गच्छा॑त्। असं॑यदे॒तन्मन॑सोहृ॒दो मे॒ भ्राता॒ स्वसुः॒ शय॑ने॒ यच्छयी॑य ॥
स्वर सहित पद पाठन । वै । ऊं॒ इति॑ । ते॒ । त॒नूम् । त॒न्वा᳡ । सम् । प॒पृ॒च्या॒म् । पा॒पम् । आ॒हु॒: । य: । स्वसा॑रम् । नि॒ऽगच्छा॑त् । अस॑म्ऽयत् । ए॒तत् । मन॑स: । हृ॒द: । मे॒ । भ्राता॑ । स्वसु॑: । शय॑ने । यत् । श॒यी॒य॒ ॥१.१४॥
स्वर रहित मन्त्र
न वा उ ते तनूंतन्वा सं पिपृच्यां पापमाहुर्यः स्वसारं निगच्छात्। असंयदेतन्मनसोहृदो मे भ्राता स्वसुः शयने यच्छयीय ॥
स्वर रहित पद पाठन । वै । ऊं इति । ते । तनूम् । तन्वा । सम् । पपृच्याम् । पापम् । आहु: । य: । स्वसारम् । निऽगच्छात् । असम्ऽयत् । एतत् । मनस: । हृद: । मे । भ्राता । स्वसु: । शयने । यत् । शयीय ॥१.१४॥
अथर्ववेद - काण्ड » 18; सूक्त » 1; मन्त्र » 14
भाषार्थ -
(वै उ) निश्चय ही (तन्वा) अपनी तनू के साथ मैं (ते तनूम्) तेरी तनू का (सं पपृच्यां न) सम्पर्क नहीं करूंगा। (यः) जो (स्वसारम्) बहिन के साथ (नि गच्छात्) संगम करता है, उसे (पापम्) पापी (आहुः) कहते हैं। (मे) मेरे (मनसः) मन के और (हृदः) हृदय के (असंयत्) प्रतिकूल (एतत्) यह है कि (यत्) जो (भ्राता) भाई होकर (स्वसुः) बहिन की (शयने) शय्या में (शयीय) मैं सोऊ [असंयत् = संयमरहित।]