Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 1/ मन्त्र 3
    सूक्त - यम, मन्त्रोक्त देवता - त्रिष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    उ॒शन्ति॑ घा॒ तेअ॒मृता॑स ए॒तदेक॑स्य चित्त्य॒जसं॒ मर्त्य॑स्य। नि ते॒ मनो॒ मन॑सि धाय्य॒स्मेजन्युः॒ पति॑स्त॒न्वमा वि॑विष्याः ॥

    स्वर सहित पद पाठ

    उ॒शन्ति॑ । घ॒ । ते । अ॒मृता॑स: । ए॒तत् । एक॑स्य । चि॒त् । त्य॒जस॑म् । मर्त्य॑स्य । नि । ते॒ । मन॑: । मन॑सि । धा॒यि॒ । अ॒स्मे इति॑ । जन्यु॑: । पति॑: । त॒न्व᳡म् । आ । वि॒वि॒श्या॒: ॥१.३॥


    स्वर रहित मन्त्र

    उशन्ति घा तेअमृतास एतदेकस्य चित्त्यजसं मर्त्यस्य। नि ते मनो मनसि धाय्यस्मेजन्युः पतिस्तन्वमा विविष्याः ॥

    स्वर रहित पद पाठ

    उशन्ति । घ । ते । अमृतास: । एतत् । एकस्य । चित् । त्यजसम् । मर्त्यस्य । नि । ते । मन: । मनसि । धायि । अस्मे इति । जन्यु: । पति: । तन्वम् । आ । विविश्या: ॥१.३॥

    अथर्ववेद - काण्ड » 18; सूक्त » 1; मन्त्र » 3

    भाषार्थ -
    (ते) वे (अमृतासः) अमर सुदृढ़ नियम (घ) निश्चय से (एतत्) यह (उशन्ति) चाहते हैं कि (एकस्य) प्रत्येक (मर्त्यस्य चित्) मरणधर्मा प्राणी की (त्यजसम्)१ सन्तान हो। (ते) हे यम! तेरा (मनः) मन (अस्मे) मेरे (मनसि) मन के अनुकूल (नि धायि) हो जाय, तू (जन्युः पतिः) केवल जन्मदाता नियुक्त पति होकर (तन्वम्) मेरे शरीर पर (आ विविश्याः) अधिकार कर।

    इस भाष्य को एडिट करें
    Top