Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 1/ मन्त्र 12
    सूक्त - यम, मन्त्रोक्त देवता - त्रिष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    किंभ्राता॑स॒द्यद॑ना॒थं भवा॑ति॒ किमु॒ स्वसा॒ यन्निरृ॑तिर्नि॒गच्छा॑त्। काम॑मूताब॒ह्वे॒तद्र॑पामि त॒न्वा॑ मे त॒न्वं सं पि॑पृग्धि ॥

    स्वर सहित पद पाठ

    किम् । भ्राता॑ । अ॒स॒त् । यत् । अ॒ना॒थम् । भवा॑ति । किम् । ऊं॒ इति॑ । स्वसा॑ । यत् । नि:ऽऋ॑ति: । नि॒ऽगच्छा॑त् । काम॑ऽमूता । ब॒हू । ए॒तत् । र॒पा॒मि॒ । त॒न्वा᳡ । मे॒ । त॒न्व᳡म् । सम् । पि॒पृ॒ग्धि॒ ॥१.१२॥


    स्वर रहित मन्त्र

    किंभ्रातासद्यदनाथं भवाति किमु स्वसा यन्निरृतिर्निगच्छात्। काममूताबह्वेतद्रपामि तन्वा मे तन्वं सं पिपृग्धि ॥

    स्वर रहित पद पाठ

    किम् । भ्राता । असत् । यत् । अनाथम् । भवाति । किम् । ऊं इति । स्वसा । यत् । नि:ऽऋति: । निऽगच्छात् । कामऽमूता । बहू । एतत् । रपामि । तन्वा । मे । तन्वम् । सम् । पिपृग्धि ॥१.१२॥

    अथर्ववेद - काण्ड » 18; सूक्त » 1; मन्त्र » 12

    भाषार्थ -
    (किम्) क्या (असत्) है (भ्राता) भाई, (यत्) जिस के होते बहिन (अनाथं भवाति) अनाथ होती है, और (किम् उ) क्या है (स्वसा) बहिन, (यत्) जिस के होते भाई को (निर्ऋतिः) कृच्छ्रापत्ति (निगच्छात्) प्राप्त होती है। हे भाई ! (काममूता) पुत्र की कामना से बन्धी हुई मैं (एतत् बहु) यह बहुत (रपामि) स्पष्ट कथन कर रही हूं।‌ तू (तन्वा) निज तनू द्वारा, (मे तन्वम्) मेरी तनू के साथ, (सं पिपृग्धि) सम्यक् सम्पर्क कर।

    इस भाष्य को एडिट करें
    Top