अथर्ववेद - काण्ड 18/ सूक्त 1/ मन्त्र 26
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
यद॑ग्न ए॒षासमि॑ति॒र्भवा॑ति दे॒वी दे॒वेषु॑ यज॒ता य॑जत्र। रत्ना॑ च॒ यद्वि॒भजा॑सि स्वधावोभा॒गं नो॒ अत्र॒ वसु॑मन्तं वीतात् ॥
स्वर सहित पद पाठयत् । अ॒ग्ने॒ । ए॒षा । सम्ऽइ॑ति: । भवा॑ति । दे॒वी । दे॒वेषु॑ । य॒ज॒ता । य॒ज॒त्र॒ । रत्ना॑ । च॒ । यत् । वि॒ऽभजा॑सि । स्व॒धा॒ऽव॒: । भा॒गम् । न॒: । अव॑ । अत्र॑ । वसु॑ऽमन्तम् । वी॒ता॒त् ॥१.२६॥
स्वर रहित मन्त्र
यदग्न एषासमितिर्भवाति देवी देवेषु यजता यजत्र। रत्ना च यद्विभजासि स्वधावोभागं नो अत्र वसुमन्तं वीतात् ॥
स्वर रहित पद पाठयत् । अग्ने । एषा । सम्ऽइति: । भवाति । देवी । देवेषु । यजता । यजत्र । रत्ना । च । यत् । विऽभजासि । स्वधाऽव: । भागम् । न: । अव । अत्र । वसुऽमन्तम् । वीतात् ॥१.२६॥
अथर्ववेद - काण्ड » 18; सूक्त » 1; मन्त्र » 26
भाषार्थ -
(अग्ने) हे ज्योतिर्मय! (देवेषु) हम दिव्य उपासकों में आप का (यद्) जो (एषा) यह (देवी) दिव्य (समितिः) पारस्परिक मेल (भवाति) होता है, - (यजत्र) हे पारस्परिक मेल करनेवाले ! (यजता) उस पारस्परिक मेल को आप ही स्वयं करनेवाले हैं। (स्वधावः) हे अपना धारण स्वयं करनेवाले स्वयंभू ! (यद) जो (रत्ना) आध्यात्मिक रत्न (विभजासि) आप हमें प्रदान करते हैं, (अत्र) इस जीवन में (नः) हमारे उस (वसुमन्तं भागम्) रत्नोंवाले हिस्से को (वीतात्) कृपया समर्पणरूप में स्वीकार कीजिये। [समितिः = सम् + इतिः। यजता= यज्= संगति, परस्पर-मेल; यज् + अतच् (उणा० ३।११०)।]