अथर्ववेद - काण्ड 18/ सूक्त 1/ मन्त्र 16
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
अ॒न्यमू॒ षुय॑म्य॒न्य उ॒ त्वां परि॑ ष्वजातै॒ लिबु॑जेव वृ॒क्षम्। तस्य॑ वा॒ त्वं मन॑ इच्छा॒स वा॒ तवाधा॑ कृणुष्व संविदं॒ सुभ॑द्राम् ॥
स्वर सहित पद पाठअ॒न्यम् । ऊं॒ इति॑ । सु । य॒मि॒ । अ॒न्य: । ऊं॒ इति॑ । त्वाम् । परि॑ । स्व॒जा॒तै॒ । लिबु॑जाऽइव । वृ॒क्षम् । तस्य॑ । वा॒ । त्वम् । मन॑: । इ॒च्छ । स: । वा॒ । तव॑ । अध॑ । कृ॒णु॒ष्व॒ । स॒म्ऽविद॑म् । सुऽभ॑द्राम् ॥१.१६॥
स्वर रहित मन्त्र
अन्यमू षुयम्यन्य उ त्वां परि ष्वजातै लिबुजेव वृक्षम्। तस्य वा त्वं मन इच्छास वा तवाधा कृणुष्व संविदं सुभद्राम् ॥
स्वर रहित पद पाठअन्यम् । ऊं इति । सु । यमि । अन्य: । ऊं इति । त्वाम् । परि । स्वजातै । लिबुजाऽइव । वृक्षम् । तस्य । वा । त्वम् । मन: । इच्छ । स: । वा । तव । अध । कृणुष्व । सम्ऽविदम् । सुऽभद्राम् ॥१.१६॥
अथर्ववेद - काण्ड » 18; सूक्त » 1; मन्त्र » 16
भाषार्थ -
(यमि) हे यमी ! (च) निश्चय से (अन्यम्) दूसरे पुरुष को तू, (उ) और निश्चय से (अन्यः) दूसरा पुरुष (त्वाम्) तुझे (सु परिष्वजातै) अच्छी तरह आलिङ्गन करेगा, (इव) जैसे कि (लिबुजा) बेल या लता (वृक्षम्) वृक्ष का आलिङ्गन करती है। (तस्य) उस पुरुष के (मनः) मन को (त्वं वा इच्छ) या तू चाह, (वा) या वह (तव) तेरे मन को चाहे (अधा) तदनन्तर तू (सुभद्राम्) सुखदायी और कल्याणकारी (संविदम्) सहानुभूति वा ऐकमत्य उस के साथ (कृणुष्व) प्रकट कर।