Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 1/ मन्त्र 49
    सूक्त - यम, मन्त्रोक्त देवता - भुरिक् त्रिष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    प॑रेयि॒वांसं॑प्र॒वतो॑ म॒हीरिति॑ ब॒हुभ्यः॒ पन्था॑मनुपस्पशा॒नम्। वै॑वस्व॒तं सं॒गम॑नं॒जना॑नां य॒मं राजा॑नं ह॒विषा॑ सपर्यत ॥

    स्वर सहित पद पाठ

    प॒रे॒यि॒ऽवांस॑म् । प्र॒ऽवत॑: । म॒ही: । इति॑ । ब॒हुऽभ्य॑: । पन्था॑म् । अ॒नु॒ऽप॒स्प॒शा॒नम् । वै॒व॒स्व॒तम् । स॒म्ऽगम॑नम् । जना॑नाम् । य॒मम् । राजा॑नम् । ह॒विषा॑ । स॒प॒र्य॒त॒ ॥१.४९॥


    स्वर रहित मन्त्र

    परेयिवांसंप्रवतो महीरिति बहुभ्यः पन्थामनुपस्पशानम्। वैवस्वतं संगमनंजनानां यमं राजानं हविषा सपर्यत ॥

    स्वर रहित पद पाठ

    परेयिऽवांसम् । प्रऽवत: । मही: । इति । बहुऽभ्य: । पन्थाम् । अनुऽपस्पशानम् । वैवस्वतम् । सम्ऽगमनम् । जनानाम् । यमम् । राजानम् । हविषा । सपर्यत ॥१.४९॥

    अथर्ववेद - काण्ड » 18; सूक्त » 1; मन्त्र » 49

    भाषार्थ -
    (प्रवतः) दूर-दूर के (महीः) महालोकलोकान्तरों में (परेयिवांसम) पहुंचे हुए, (बहुभ्यः) नाना उपासकों को (पन्थाम्, अनु पस्पशानम्)१ निरन्तर मार्ग दर्शाते हुए, (वैवस्वतम्) सूर्याधिपति (जनानाम्) उपासक-जनों को (संगमनम्) निज संगति में लानेवाले, (यमम्) जगन्नियन्ता, (राजानम्) जगत् के महाराज परमेश्वर की, (हविषा) आत्मसमर्पण की हवियों द्वारा, (सपर्यत) परिचर्या किया करो।

    इस भाष्य को एडिट करें
    Top