अथर्ववेद - काण्ड 18/ सूक्त 1/ मन्त्र 13
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
न ते॑ ना॒थंय॒म्यत्रा॒हम॑स्मि॒ न ते॑ त॒नूं त॒न्वा॒ सम्प॑पृच्याम्। अ॒न्येन॒ मत्प्र॒मुदः॑कल्पयस्व॒ न ते॒ भ्राता॑ सुभगे वष्ट्ये॒तत् ॥
स्वर सहित पद पाठन । ते॒ । ना॒थम् । य॒मि॒ । अत्र॑ । अ॒हम् । अ॒स्मि॒ । न । ते॒ । त॒नूम् । त॒न्वा᳡ । सम् । प॒पृ॒च्या॒म् । अ॒न्येन॑ । मत् । प्र॒ऽमुद॑: । क॒ल्प॒य॒स्व॒ । न । ते॒ । भ्राता॑ । सु॒ऽभ॒गे॒ । व॒ष्टि॒ । ए॒तत् ॥१.१३॥
स्वर रहित मन्त्र
न ते नाथंयम्यत्राहमस्मि न ते तनूं तन्वा सम्पपृच्याम्। अन्येन मत्प्रमुदःकल्पयस्व न ते भ्राता सुभगे वष्ट्येतत् ॥
स्वर रहित पद पाठन । ते । नाथम् । यमि । अत्र । अहम् । अस्मि । न । ते । तनूम् । तन्वा । सम् । पपृच्याम् । अन्येन । मत् । प्रऽमुद: । कल्पयस्व । न । ते । भ्राता । सुऽभगे । वष्टि । एतत् ॥१.१३॥
अथर्ववेद - काण्ड » 18; सूक्त » 1; मन्त्र » 13
भाषार्थ -
(यमि) हे यमी ! (अत्र) इस विवाह प्रस्ताव में (अहम्) मैं (ते) तेरा (नाथम्) स्वामी (न अस्मि) नहीं हूं। (तन्वा) अपनी तनू द्वारा (ते तनूम्) तेरी तनू के साथ (न सं पपृच्याम्) संपर्क नहीं करूंगा। (मत्) मुझ से (मन्येन) भिन्न पुरुष के साथ (प्रमुदः) मोद-प्रमोद (कल्पयस्व) कर। (सुभगे) हे सौभाग्यवती ! (ते) तेरा (भ्राता) भाई (एतत्) इस सम्पर्क को, या विवाह को (न वष्टि) नहीं चाहता।