Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 1/ मन्त्र 60
    सूक्त - यम, मन्त्रोक्त देवता - त्रिष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    इ॒मं य॑मप्रस्त॒रमा हि रोहाङ्गि॑रोभिः पि॒तृभिः॑ संविदा॒नः। आ त्वा॒ मन्त्राः॑कविश॒स्ता व॑हन्त्वे॒ना रा॑जन्ह॒विषो॑ मादयस्व ॥

    स्वर सहित पद पाठ

    इ॒मम् । य॒म॒ । प्र॒ऽस्त॒रम् । आ । हि । रोह॑ । अङ्गि॑र:ऽभि: । पि॒तृऽभि॑: । स॒म्ऽवि॒दा॒न: । आ । त्वा॒ । मन्त्रा॑: । क॒वि॒ऽश॒स्ता: । व॒ह॒न्तु॒ । ए॒ना । रा॒ज॒न् । ह॒विष॑: । मा॒द॒य॒स्व॒ ॥१.६०॥


    स्वर रहित मन्त्र

    इमं यमप्रस्तरमा हि रोहाङ्गिरोभिः पितृभिः संविदानः। आ त्वा मन्त्राःकविशस्ता वहन्त्वेना राजन्हविषो मादयस्व ॥

    स्वर रहित पद पाठ

    इमम् । यम । प्रऽस्तरम् । आ । हि । रोह । अङ्गिर:ऽभि: । पितृऽभि: । सम्ऽविदान: । आ । त्वा । मन्त्रा: । कविऽशस्ता: । वहन्तु । एना । राजन् । हविष: । मादयस्व ॥१.६०॥

    अथर्ववेद - काण्ड » 18; सूक्त » 1; मन्त्र » 60

    भाषार्थ -
    (यम) हे आश्रम के नियामक आचार्य आप (अङ्गिरोभिः) नाना विद्याओं के अङ्ग-प्रत्यङ्गों को जाननेवाले (पितृभिः) पितरों के साथ (संविदानः) ऐकमत्य को प्राप्त हैं। आप (इमम्) इस ऊंची (प्रस्तरम्) गद्दी पर (आरोह) आरोहण कीजिये। (कविशस्ताः) कवियों द्वारा प्रशस्तिरूप में उच्चारित किये गये (मन्त्राः) मन्त्र, (त्वा) आप को (आ वहन्तु) इस गद्दी पर बैठने के लिये प्रेरित करें। (राजन) हे अङ्गिरा आदि पितरों के राजा ! (एना) इस प्रस्तुत (हविषा उ) भोज्यान्न द्वारा (मादयस्व) सन्तृप्त तथा सन्तुष्ट हूजिये। [अङ्गिरोभिः का अर्थ महर्षि दयानन्द के भाष्य के आधार पर किया है। देखो मन्त्र (संख्या ५८) की टिप्पणी।]

    इस भाष्य को एडिट करें
    Top