Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 1/ मन्त्र 2
    सूक्त - यम, मन्त्रोक्त देवता - त्रिष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    न ते॒ सखा॑स॒ख्यं व॑ष्ट्ये॒तत्सल॑क्ष्मा॒ यद्विषु॑रूपा॒ भव॑ति। म॒हस्पु॒त्रासो॒ असु॑रस्यवी॒रा दि॒वो ध॒र्तार॑ उर्वि॒या परि॑ ख्यन् ॥

    स्वर सहित पद पाठ

    न । ते॒ । सखा॑ । स॒ख्यम् । व॒ष्टि॒ । ए॒तत् । सऽल॑क्ष्मा । य॒त् । विषु॑ऽरूपा । भवा॑ति । म॒ह: । पु॒त्रास॑: । असु॑रस्य । वी॒रा: । दि॒व: । ध॒र्तार॑: । उ॒र्वि॒या । परि॑ । ख्य॒न् ॥१.२॥


    स्वर रहित मन्त्र

    न ते सखासख्यं वष्ट्येतत्सलक्ष्मा यद्विषुरूपा भवति। महस्पुत्रासो असुरस्यवीरा दिवो धर्तार उर्विया परि ख्यन् ॥

    स्वर रहित पद पाठ

    न । ते । सखा । सख्यम् । वष्टि । एतत् । सऽलक्ष्मा । यत् । विषुऽरूपा । भवाति । मह: । पुत्रास: । असुरस्य । वीरा: । दिव: । धर्तार: । उर्विया । परि । ख्यन् ॥१.२॥

    अथर्ववेद - काण्ड » 18; सूक्त » 1; मन्त्र » 2

    भाषार्थ -
    (ते) तेरा (सखा) समान-ख्यातिवाला, तेरे (एतत्) इस (सख्यम्) सख्य को, (न) नहीं (वष्टि) चाहता; (यद्) क्योंकि (सलक्ष्मा) तू समान-लक्षणोंवाली है। (विषुरूपा) विवाह के लिये वधू विभिन्न विषम लक्षणोंवाली (भवति) होनी चाहिये। (महः असुरस्य) महाप्रज्ञ और महाबली परमेश्वर के (वीराः पुत्राः) वीर पुत्र, (दिवः धर्तारः) जो कि द्युलोक का भी धारण कर रहे हैं, वे (उर्विया) पृथिवी का भी (परि ख्यन्) पूर्णतया निरीक्षण कर रहे हैं।

    इस भाष्य को एडिट करें
    Top