Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 1/ मन्त्र 21
    सूक्त - यम, मन्त्रोक्त देवता - जगती छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    अध॒ त्यंद्र॒प्सं वि॒भ्वं विचक्ष॒णं विराभ॑रदिषि॒रः श्ये॒नो अ॑ध्व॒रे। यदी॒ विशो॑वृ॒णते॑ द॒स्ममार्या॑ अ॒ग्निं होता॑र॒मध॒ धीर॑जायत ॥

    स्वर सहित पद पाठ

    अध॑ । त्यम् । द्र॒प्सम् । वि॒ऽभ्व᳡म् । वि॒ऽच॒क्ष॒णम् । वि: । आ । अ॒भ॒र॒त् । इ॒षि॒र: । श्ये॒न: । अ॒ध्व॒रे । यदि॑ । विश॑: । वृ॒णते॑ । द॒स्मम् । आर्या॑: । अ॒ग्निम् । होता॑रम् । अध॑ । धी: । अ॒जा॒य॒त॒ ॥१.२१॥


    स्वर रहित मन्त्र

    अध त्यंद्रप्सं विभ्वं विचक्षणं विराभरदिषिरः श्येनो अध्वरे। यदी विशोवृणते दस्ममार्या अग्निं होतारमध धीरजायत ॥

    स्वर रहित पद पाठ

    अध । त्यम् । द्रप्सम् । विऽभ्वम् । विऽचक्षणम् । वि: । आ । अभरत् । इषिर: । श्येन: । अध्वरे । यदि । विश: । वृणते । दस्मम् । आर्या: । अग्निम् । होतारम् । अध । धी: । अजायत ॥१.२१॥

    अथर्ववेद - काण्ड » 18; सूक्त » 1; मन्त्र » 21

    भाषार्थ -
    (यद् ई) जब ही (आर्याः) ईश्वर के पुत्र, अर्थात् ईश्वर को अपना पिता जाननेवाले (विशः) प्रजाजन,– (दस्मम्) अविद्याक्षयकारी तथा दर्शनीय, (होतारम्) ज्ञानप्रदाता (अग्निम्) ज्ञानमय प्रभु को (वृणते) अपना लेते हैं, (अध) तदनन्तर (धीः) ऋतम्भरा-प्रज्ञा (अजायत) प्रकट होती है, (अध) तदनन्तर (इषिरः) ईश्वर को चाहनेवाला (श्येनः) ज्ञानी (विः) जीवात्म-पक्षी (अध्वरे) हिंसारहित योगध्यानरूपी यज्ञ में (द्रप्सम्) सूर्यसम, अज्ञानान्धकार विनाशी (विभ्वम्) विभु, (विचक्षणम्) विविध जगत् के द्रष्टा, (त्यम्) उस ज्योतिर्मय ईश्वर को (आ भरत्) अपनी ओर आकृष्ट कर लेता है।

    इस भाष्य को एडिट करें
    Top