अथर्ववेद - काण्ड 18/ सूक्त 1/ मन्त्र 33
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
किं स्वि॑न्नो॒राजा॑ जगृहे॒ कद॒स्याति॑ व्र॒तं च॑कृमा॒ को वि वे॑द। मि॒त्रश्चि॒द्धि ष्मा॑जुहुरा॒णो दे॒वाञ्छ्लोको॒ न या॒तामपि॒ वाजो॒ अस्ति॑ ॥
स्वर सहित पद पाठकिम् । स्वि॒त् । न॒: । राजा॑ । ज॒गृ॒हे॒ । कत् । अ॒स्य॒ । अति॑ । व्र॒तम् । च॒कृ॒म॒ । क: । वि । वे॒द॒ । मि॒त्र: । चि॒त् । हि । स्म॒ । जु॒हु॒रा॒ण: । दे॒वान् । श्लोक॑: । न । या॒ताम् । अपि॑ । वाज॑: । अस्ति॑ ॥१.३३॥
स्वर रहित मन्त्र
किं स्विन्नोराजा जगृहे कदस्याति व्रतं चकृमा को वि वेद। मित्रश्चिद्धि ष्माजुहुराणो देवाञ्छ्लोको न यातामपि वाजो अस्ति ॥
स्वर रहित पद पाठकिम् । स्वित् । न: । राजा । जगृहे । कत् । अस्य । अति । व्रतम् । चकृम । क: । वि । वेद । मित्र: । चित् । हि । स्म । जुहुराण: । देवान् । श्लोक: । न । याताम् । अपि । वाज: । अस्ति ॥१.३३॥
अथर्ववेद - काण्ड » 18; सूक्त » 1; मन्त्र » 33
भाषार्थ -
(किं स्वित्) क्यों (राजा) जगत् के राजा ने (नः) हमें (जगृहे) जन्म-मरण के बन्धन में जकड़ा हुआ है ? (कत् = कद्) कब (अस्य) इस राजा के (व्रतम्) नियमव्यवस्था का हम ने (अति चकृम) अतिक्रमण = उल्लंघन किया है ? (कः वि वेद) कौन विवेकपूर्वक इसे जानता है ? (मित्रः चिद् हि) वह निश्चय से हमारा मित्र है, (स्म= स्मः) और हम उस के मित्र हैं। (देवान) वह तो देवकोटि के लोगों को (जुहुराणः) चन्द्रसम आह्लाद प्रदान करता है। वह (याताम्) धर्ममार्ग पर चलनेवालों का (वाजः) बलरूप (अस्ति) है, (श्लोकः न) जैसे कि वैदिक मन्त्र स्वाध्यायशील के लिये बलरूप है। [जुहुराणः = चन्द्रमा (उणा० २।९२)।]