Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 1/ मन्त्र 15
    सूक्त - यम, मन्त्रोक्त देवता - आर्षी पङ्क्ति छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    ब॒तो ब॑तासि यम॒नैव ते॒ मनो॒ हृद॑यं चाविदा॒म। अ॒न्या किल॒ त्वां क॒क्ष्येव यु॒क्तं परि॑ष्वजातौ॒ लिबु॑जेव वृ॒क्षम् ॥

    स्वर सहित पद पाठ

    ब॒त: । ब॒त॒ । अ॒सि॒ । य॒म॒ । न । ए॒व । ते॒ । मन॑: । हृद॑यम् । च॒ । अ॒वि॒दा॒म॒ । अ॒न्या । किल॑ । त्वाम् । क॒क्ष्या᳡ऽइव । यु॒क्तम् । परि॑ । स्व॒जा॒तै॒ । लिबु॑जाऽइव । वृ॒क्षम् ॥१.१५॥


    स्वर रहित मन्त्र

    बतो बतासि यमनैव ते मनो हृदयं चाविदाम। अन्या किल त्वां कक्ष्येव युक्तं परिष्वजातौ लिबुजेव वृक्षम् ॥

    स्वर रहित पद पाठ

    बत: । बत । असि । यम । न । एव । ते । मन: । हृदयम् । च । अविदाम । अन्या । किल । त्वाम् । कक्ष्याऽइव । युक्तम् । परि । स्वजातै । लिबुजाऽइव । वृक्षम् ॥१.१५॥

    अथर्ववेद - काण्ड » 18; सूक्त » 1; मन्त्र » 15

    भाषार्थ -
    (बत) हे दुर्बल! (बतः असि) तू वस्तुतः दुर्बल है। (यम) हे यम (ते) तेरे (मनः) मन (च) और (हृदयम्) हृदय को (न अविदाम) मैं नहीं जान पाई। (किल) निश्चय ही (अन्या) और कोई है तेरे मन और हृदय में, जो (त्वाम्) तुझे (परि ष्यजातै) आलिङ्गन करेगी; (इव) जैसे कि (कक्ष्या) अश्व की बगलों अर्थात् छाती पर लिपटी पेटी (युक्तम्) रथ में जुते अश्व का आलिङ्गन करती है, और (इव) जैसे (लिबुजा) बेल (वृक्षम्) वृक्ष का आलिङ्गन करती है। [बतः = बलात् अतीतः (निरु० ६।५।२५)]

    इस भाष्य को एडिट करें
    Top