Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 1/ मन्त्र 48
    सूक्त - यम, मन्त्रोक्त देवता - अनुष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    स्वा॒दुष्किला॒यंमधु॑माँ उ॒तायं ती॒व्रः किला॒यं रस॑वाँ उ॒तायम्। उ॒तो न्वस्यप॑पि॒वांस॒मिन्द्रं॒ न कश्च॒न स॑हत आह॒वेषु॑ ॥

    स्वर सहित पद पाठ

    स्वा॒दु: । किल॑ । अ॒यम् । मधु॑ऽमान् । उ॒त । अ॒यम् । ती॒व्र: । किल॑ । अ॒यम् । रस॑ऽवान् । उ॒त । अ॒यम् । उ॒तो इति॑ । नु । अ॒स्य॒ । प॒पि॒ऽवांस॑म् । इन्द्र॑म् । न । क: । च॒न । स॒ह॒ते॒ । आ॒ऽह॒वेषु॑ ॥१.४८॥


    स्वर रहित मन्त्र

    स्वादुष्किलायंमधुमाँ उतायं तीव्रः किलायं रसवाँ उतायम्। उतो न्वस्यपपिवांसमिन्द्रं न कश्चन सहत आहवेषु ॥

    स्वर रहित पद पाठ

    स्वादु: । किल । अयम् । मधुऽमान् । उत । अयम् । तीव्र: । किल । अयम् । रसऽवान् । उत । अयम् । उतो इति । नु । अस्य । पपिऽवांसम् । इन्द्रम् । न । क: । चन । सहते । आऽहवेषु ॥१.४८॥

    अथर्ववेद - काण्ड » 18; सूक्त » 1; मन्त्र » 48

    भाषार्थ -
    (स्वादुः) स्वादवाला (किल) निश्चय से (अयम) यह रस, (उत) और (मधुमान्) मधुवाला या मधुर (अयम) यह रस, (किल) निश्चय से (तीव्रः) ओषधियों का तीखा (अयम्) यह रस, (उत) और (रसवान्) नाना रसों से मिश्रित (अयम्) यह रस है। (उत उ नु) और निश्चय से (अस्य) ऐसे रस के (पपिवांसम) पीनेवाले (इन्द्रम्) जीवात्मा को, (आहवेषु) देवासुर संग्रामों में, (कश्चन) कोई भी आसुरी कर्म या आसुरी भाव (न सहते) नहीं पराभूत कर पाता।

    इस भाष्य को एडिट करें
    Top