अथर्ववेद - काण्ड 18/ सूक्त 1/ मन्त्र 58
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
अङ्गि॑रसो नःपि॒तरो॒ नव॑ग्वा॒ अथ॑र्वाणो॒ भृग॑वः सो॒म्यासः॑। तेषां॑ व॒यं सु॑म॒तौय॒ज्ञिया॑ना॒मपि॑ भ॒द्रे सौ॑मन॒से स्या॑म ॥
स्वर सहित पद पाठअङ्गि॑रस: । न॒: । पि॒तर॑: । नव॑ऽग्वा: । अथ॑र्वाण: । भृग॑व: । सो॒म्यास॑: । तेषा॑म् । व॒यम् । सु॒ऽम॒तौ । य॒ज्ञिया॑नाम् । अपि॑। भ॒द्रे । सौ॒म॒न॒से । स्या॒म॒ ॥१.५८॥
स्वर रहित मन्त्र
अङ्गिरसो नःपितरो नवग्वा अथर्वाणो भृगवः सोम्यासः। तेषां वयं सुमतौयज्ञियानामपि भद्रे सौमनसे स्याम ॥
स्वर रहित पद पाठअङ्गिरस: । न: । पितर: । नवऽग्वा: । अथर्वाण: । भृगव: । सोम्यास: । तेषाम् । वयम् । सुऽमतौ । यज्ञियानाम् । अपि। भद्रे । सौमनसे । स्याम ॥१.५८॥
अथर्ववेद - काण्ड » 18; सूक्त » 1; मन्त्र » 58
भाषार्थ -
(अङ्गिरसः) सब विद्याओं के अङ्गों के जाननेवाले, (नवग्वाः) नवीन-नवीन ज्ञानों के सदुपदेशक, (अथर्वाणः) हिंसा आदि से रहित, (भृगवः) परिपक्वबुद्धियुक्त, (सोम्यासः) सोम्यस्वभाववाले, जो (नः) हमारे (पितरः) पिता आदि ज्ञानी लोग हैं, (तेषाम्) उन (यज्ञियानाम्) पूजनीय, सत्संगति के योग्य, तथा दान के पात्र पितरों की (सुमतौ) सुमतियों में, (अपि) तथा (भद्रे) सुखदायी और कल्याणकारी (सौमनसे) उन के मन की प्रसन्नता-सम्पादन में, या उनके द्वारा प्राप्त श्रेष्ठ बोध में (स्याम) हम सदा रहें।
टिप्पणी -
[मन्त्रार्थ महर्षि दयानन्द के भाष्य के आधार पर किया है। (यजुर्वेद १९।५०)।]