अथर्ववेद - काण्ड 18/ सूक्त 1/ मन्त्र 40
स्तु॒हि श्रु॒तंग॑र्त॒सदं॒ जना॑नां॒ राजा॑नं भी॒ममु॑पह॒त्नुमु॒ग्रम्। मृ॒डा ज॑रि॒त्रे रु॑द्र॒स्तवा॑नो अ॒न्यम॒स्मत्ते॒ नि व॑पन्तु॒ सेन्य॑म् ॥
स्वर सहित पद पाठस्तु॒हि । श्रु॒तम् । ग॒र्त॒ऽसद॑म् । जना॑नाम् । राजा॑नम् । भी॒मम् । उ॒प॒ऽह॒त्नुम् । उ॒ग्रम् । मृ॒ड । ज॒रि॒त्रे । रु॒द्र॒ । स्तवा॑न: । अ॒न्यम् । अ॒स्मत् । ते॒ । नि । व॒प॒न्तु॒ । सेन्य॑म् ॥१.४०॥
स्वर रहित मन्त्र
स्तुहि श्रुतंगर्तसदं जनानां राजानं भीममुपहत्नुमुग्रम्। मृडा जरित्रे रुद्रस्तवानो अन्यमस्मत्ते नि वपन्तु सेन्यम् ॥
स्वर रहित पद पाठस्तुहि । श्रुतम् । गर्तऽसदम् । जनानाम् । राजानम् । भीमम् । उपऽहत्नुम् । उग्रम् । मृड । जरित्रे । रुद्र । स्तवान: । अन्यम् । अस्मत् । ते । नि । वपन्तु । सेन्यम् ॥१.४०॥
अथर्ववेद - काण्ड » 18; सूक्त » 1; मन्त्र » 40
भाषार्थ -
हे उपासक ! (श्रुतम्) विश्रुत, (जनानाम्) जनों की (गर्तसदम्) हृदय-गुहाओं में स्थित, (भीमम्) पापियों के लिये भयानक, (उपहन्तुम्) उनके हन्ता (उग्रम) अपने नियमों में उग्ररूप, (राजानम्) जगत् के राजा की (स्तुहि) तू स्तुति कर। (रुद्र) हे रौद्ररूप परमेश्वर ! (जरित्रे) स्तोता के लिये (स्तवानः) सन्मार्ग का स्तवन करते हुए आप (मृड) उसे सुखी कीजिये। हे परमेश्वर ! (ते) आप की सेनाएं (सेन्यम्) सेना द्वारा आक्रमणीय, (अस्मत् अन्यम्) हम स्तोताओं से भिन्न अस्तोताओं को (निवपन्तु) छिन्न-भिन्न करें। [वपन्तु = वप (छेदने)। परमेश्वर की सेनाएं हैं "उस के उग्र सुदृढ़ नियम"।]