अथर्ववेद - काण्ड 18/ सूक्त 1/ मन्त्र 36
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
यस्मि॑न्दे॒वामन्म॑नि सं॒चर॑न्त्यपी॒च्ये न व॒यम॑स्य विद्म। मि॒त्रो नो॒अत्रादि॑ति॒रना॑गान्त्सवि॒ता दे॒वो वरु॑णाय वोचत् ॥
स्वर सहित पद पाठयस्मि॑न् । दे॒वा: । मन्म॑नि । स॒म्ऽचर॑न्ति । अ॒पी॒च्ये᳡ । न । व॒यम् । अ॒स्य॒ । वि॒द्म॒ । मि॒त्र: । न॒: । अत्र॑ । अदि॑ति: । अना॑गान् । स॒वि॒ता । दे॒व: । वरु॑णाय । वो॒च॒त् ॥१.३६॥
स्वर रहित मन्त्र
यस्मिन्देवामन्मनि संचरन्त्यपीच्ये न वयमस्य विद्म। मित्रो नोअत्रादितिरनागान्त्सविता देवो वरुणाय वोचत् ॥
स्वर रहित पद पाठयस्मिन् । देवा: । मन्मनि । सम्ऽचरन्ति । अपीच्ये । न । वयम् । अस्य । विद्म । मित्र: । न: । अत्र । अदिति: । अनागान् । सविता । देव: । वरुणाय । वोचत् ॥१.३६॥
अथर्ववेद - काण्ड » 18; सूक्त » 1; मन्त्र » 36
भाषार्थ -
(यस्मिन्) जिस (मन्मनि) ज्ञानवान् (अपीच्ये) परन्तु अन्तर्हित परमेश्वर में, (देवाः) जीवन्मुक्त दिव्य योगी (संचरन्ति) सम्यक् विचरते हैं, (अस्य) इस परमेश्वर के विधिविधान को (वयम्) हम संसारी लोग (न विद्म) नहीं जानते। (मित्रः) मित्रजन, (अदितिः) माता, तथा (सविता देवः) पितृदेव इन में से प्रत्येक (नः) हमें, (अत्र) इस जीवन में, (अनागान्) पापरहित (वोचत्) कहे, उद्घोषित करे। ताकि हम भी (वरुणाय) वरण करनेवाले श्रेष्ठ परमेश्वर की प्राप्ति के योग्य हो सकें।